Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 103
________________ तया राया परिक्खाकए नियसंतियं सेट्ठिसंतियं च एगमेगं दीणारं सचिण्हं काऊण मंतिस्स देइ कहेइ य - ‘मईओ दीणारो पवित्तपुरिसस्स दायव्वो सेट्ठिणो य दीणारो पाविट्ठस्स अप्पियव्वो । तस्स केरिसो परिणामो होस्सई, तं समए जाणिस्सं' ।। सो मंती बीयदिणंमि पच्चूसकाले बाहिरं गओ । तया संमुहमागच्छंतं मच्छवहगधीवरं पासित्ता वियारेइ - 'सव्वत्तो अहमयमो पाविट्ठयमो य अयं चिय, जो निरत्थयं निरवराहे मच्छे हणेइ'ति चिंतित्ता सेट्ठिस्स दीणारं मच्छवहगस्स धीवरस्स देइ । अग्गओ गच्छंतो मंती कस्स वि तरुस्स हिढे पंचग्गिसेवगं झाणमग्गं ठिअं कं पि तवस्सि दठूण तस्स पुरओ पच्छण्णं रायसंतियं दीणारं ठविअ तस्स चरियं पेच्छंतो तरुस्स पच्छाभागे ठिओ । खणंतरे सो तवंसी झाणमुक्को समाणो सूरकिरणेहिं दिप्पंतं तं दीणारं दठूणं चलचित्तो जाओ । सो वियारेइ - 'अपत्थणाए पत्तं दव्वं अवस्सं ईसरेण दिण्णं । मए आजम्माओ बम्हवयं पालियं, कया वि कामभोगा न भुत्ता, तओ एयाओ दीणाराओ ईसरेण किल कामसुहभोगाय पेरिओ हं' । एवं सो असुद्धदव्वसंसग्गेण कलुसियचित्तो झाणभट्ठो परंगणासु रत्तो वयभट्ठो संजाओ । एयारिसो अण्णायदव्वस्स परिणामो । सो धीवरो सेट्ठिसंतियं दीणारं लहित्ता चिंतेइ - ‘एणं कत्थ रक्खिस्सं ?' जिण्णवत्थत्तणेण तं दीणारं मुहे मुंचेइ । सेट्ठिदीणाररसायणेण तस्स सुहो वियारो संजाओ । वियारेइ - 'केण वि धम्मिटेण धम्मटुं मज्झ दीणारो दिण्णो । एयस्स दीणारस्स पण्णरह रूवगा भविस्संति । जालगयमच्छविक्कएण एगदिणस्स वि कुडुंबनिव्वाहो न होहिइ । अज्ज वि जालगयमच्छा जीवंति । तया एयाणं मच्छाणं रक्खणेण पुण्णफलं तस्स धम्मिट्ठस्स किं न देमि ?' त्ति वियारित्ता सव्वे मच्छे सरंमि पक्खिवित्ता नयरंमि समागओ । कस्स वि वणिअस्स हट्टाओ एगेण रूवगेण धण्णाई किणिऊण घरंमि गओ । तस्स कुडुंबवग्गो वि धण्णेहिं सहियं सिग्धं आगयं धीवरं पासित्ता पुच्छेइ - 'कुओ एयाइं अदिट्ठपुव्वाइं सुद्धधण्णाइं लद्धाइं ?'' ति कहित्ता सो कुडुंबवग्गो कच्चे धण्णकणे खाइडं परत्तो । सुद्धदव्वाहारत्तणेण सव्वस्स सुहपरिणामो जाओ । तस्स भज्जा वि पुच्छई - 'कुओ एयाइं लद्धाइं ?' | सो धीवरो कहेइ - 'केणावि धम्मिएण मम एगो दीणारो अप्पिओ । तत्थ एगेण रूवगेण धण्णाई आणीयाई । अवसिट्ठा चउद्दस रूवगा संति' । ते दठूण धण्णकणभक्खणेण य जायसुद्धभावा भज्जापुत्ताइणो कहिंति - 'एएहि रूवगेहिं दुमासं जाव कुडुंबनिव्वाहो होही । तओ एयं महापावकारणं निरवराहजीववहसरूवं निंदणिज्जं जीवणं चइऊण निदोसकम्मणा वित्ती सिया तो अईव सोहणं' । एवं सोच्चा सो धीवरो पावमई वित्तिं चइत्ता निद्दोसवावारेण ववहरिउं लग्गो । एवं नायनिप्पण्णदव्वप्पहावेण एसो धीवरो सपरिवारो सुही जाओ । मंती वि नायदव्वेण धीवरस्स लाहं, अणीइदव्वाओ य तवस्सिणो हाणि दह्णं भोयनरिंदस्स अग्गओ सव्वं कहेइ । राया वि नायनिप्पण्णदव्वस्स पहावं नच्चा णायदव्वज्जणे पउणो जाओ । एवं सुहकंखिणा जणेण नायदव्वज्जणंमि सइ पयट्टियव्वं ति ॥ ९४

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110