Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्राकृतविभागः
पाइयविन्नाणकहा
कथा
- आ.वि.कस्तूरसूरीश्वराः
(१) भोगंतराए मम्मणसेट्ठिणो कहा. पुव्वदाणपत्तभोगा, भोगंतरायकम्मुणा ।
भुजिजंति न लोएहिं, जह मम्मणसेट्ठिणो ॥ एगंमि नयरे एगो वणिओ आसि, सो भज्जारहिओ आसि । एगया तत्थ नयरे को वि धणड्ढो नियणाइवग्गे सुरहिगंधसंजुयलड्डुआण पहावणं अकासी । तेण वणिएण वि लड्डुओ एगो लद्धो । तेण 'अज्ज कल्लं वा खाइस्सं'ति वियारित्ता कत्थ वि भायणमज्झे ठविओ । अन्नदिणंमि एगो पंचमहव्वयधारी मासोववासी बहुलद्धिसंपण्णो समणवरो तस्स गेहंमि भिक्खणटुं समागओ । तं महामुर्णि दठूण पाए वंदित्ता सो वएइ - 'धण्णो अहं जओ मम घरंमि महारिसी समागओ' । एवं कहित्ता अन्नन्नाभावेण तं चिय साउरसं मोयगं विसुद्धभावणाए समप्पेइ । सो समणो सुद्धमाहारं दठूणं गिण्हेइ, धम्मलाहं च दाऊण तस्स घराओ निग्गओ । ___तयणंतरं चेव कावि पाडिवेस्सिया तस्स समीवंमि आगंतूण कहेइ - 'किं तुमए सो मोयगो खाइओ न वा' । सो कहेइ - 'मए सो भिक्खत्थमागयस्स मुणिवरस्स दिण्णो' । तया सा कहेइ - 'अरे मुरुक्ख ! सो लड्डुओ अभुत्तपुवओ सुरहिगंधसंजुत्तो सुरसो अवस्सं चख्खणिज्जो आसि । किं तुमए न खाइओ ?' तया सो भायणगयमोयगचुण्णं आसायंतो मोयगासायरसलुद्धो तं भक्खिउं इच्छंतो विस्सरिअदाणधम्मफलो लोहंधो धावमाणो तस्स मुणिवरस्स पिट्ठओ गओ, तं समणवरं पाविऊण कहेइ - 'हे मुणिवर ! मए अप्पियं मोयगं पच्चप्पेहि' । तया मुणी कहेइ - 'मुणिपत्ते पडियमन्नं कयावि न पच्चप्पिज्जइ' त्ति एवं तं पडिबोहेइ । सो मोयगरसमूढो न मन्नेइ, तया सो मुणिवरो 'एसो अप्पिओ आहारो न कप्पेइ मम तह य न पच्चप्पिज्जइ' एवं वियारित्ता तं लड्डुअं चुण्णिऊण रक्खाए परिढुवेइ । एवं विणटुं तं दठूण सो तम्मि लुद्धो निरासो पच्चागओ ।
__ सो समणवरो वर्णसि गंतूण निराहारो समभावो सज्झायज्झाणंमि संलीणो जाओ । सो वणिओ मुणिवरस्स अंतरायकम्मणा बद्धभोगंतरायकम्मो मच्चु लहिऊण मम्मणसेट्ठी संजाओ । एवं सुपत्तदाणेण पत्तबहुधणो वि भोगंतरायकम्मणा तिल्ल-चवलं विणा अन्नं किमवि खाइउं न पारेइ । एवं अंतरायकम्मुणा लद्धभोगा वि न अँजिज्जति ॥
९२

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110