Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मन्त्रेऽप्युच्चारिते सम्य-ग्विषवैद्येन तत्क्षणम् । सर्पदष्टा जनास्तावद्, जीवतीह यथासुखम् ॥२२०॥ तत्रौषधिप्रभावस्तु, प्रत्यक्षेणैव दृश्यते । लक्ष्मणो जीवितः पूर्वं, सञ्जीवन्येति श्रूयते ॥२२१॥ अधस्तादस्य वृक्षस्य, लते ये द्वे विनिर्गते । तत्प्रभावोऽप्यचिन्त्योऽस्ति, कर्णं दत्त्वा निशम्यताम् ॥२२२।। पत्राशनेन चैकस्यां, अक्षिभ्यामश्रुबिन्दवः । पतन्त एव जायन्ते, मौक्तिकानि च तत्क्षणे ॥२२३।। द्वितीयस्या लतायाश्च, पत्राणां भक्षणेन च । सप्ताहाभ्यन्तरे भोक्तू राज्यप्राप्तिर्भवेद् ध्रुवम् ॥२२४।। एवं प्रभावसम्पन्ने, लते एते सुविश्रुते । भवद्भिस्ते प्रयुज्येतां, यथाकालं यथाविधि ॥२२५॥ कथां कथयतस्तस्य, मुखाद् भारण्डपक्षिणः । वार्ता इमाः श्रुताः श्रेष्ठि-जिनदासेन सादरम् ॥२२६।। ततो जाते प्रभाते तु, वृक्षात्तस्मादवातरत् । तदधःस्थलतायुग्म- पत्राणि स समाचिनोत् ॥२२७|| नीरे न्यूने नदी प्रातः, सुतरां श्रेष्ठिसत्तमः । उत्ततार तदा तूर्णं, समुत्साहितमानसः ॥२२८॥ समुत्तीर्णनदीकोऽसौ, सानन्दं गृहमाययौ । कालं स यापयामास, पत्नी-पुत्र-समन्वितः ॥२२९।। एकदा चिन्तयामास, जिनदासो विचक्षणः ।। ब्राह्म मुहूर्त उत्थाय, श्रीजिनेन्द्रं हृदि स्मरन् ॥२३०॥ पूर्वसञ्चितमत्कर्मो-दयेनैव विनाशिता । सर्वर्द्विः खण्डशोऽदायि, देयं पूर्वभवे यतः ॥२३१।। जिनचैत्यविहीनेऽस्मिन्, ग्रामे जातु न जायते । आगमो मुनिवर्याणा - मुपदेशस्तु दुर्लभः ॥२३२॥

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110