Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
निवसन् ठक्कुरग्रामे, जिनदासः स एकदा । वर्षाकाले स्वकार्यार्थी, किञ्चिद्ग्रामान्तरं ययौ ॥२०७।। ततः परावृतस्याऽस्य, मार्गमध्ये समागमत् । सन्ध्याकाले नदी चैका, जलपूरेण पूरिता ॥२०८।। उत्तरीतुं निशायां तां, नीरपुराप्लुतां नदीम् । अशक्नुवन् सरित्तीरे, तरुमारूढवानसौ ॥२०९।। तरौ निशि वसन्ति स्म, भारण्डाख्या विहङ्गमाः । तेषां स्थितिः स्वरूपं च, चित्रकृत् ज्ञायते श्रुते ॥२१०।। एकोदराः पृथग्ग्रीवा-स्त्रिपदा मर्त्यभाषिणः । भारण्डपक्षिणस्तेषां, मृतिभिन्नफलेच्छया ॥२११।। तत्रैको बालभारण्ड, उवाच पितरं प्रति । न व्यत्येति निशाऽस्माक-मत्र किं प्रविधीयताम् ॥२१२।। काव्यशास्त्रविनोदेन, कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणां, निद्रया कलहेन वा ॥२१३।। तस्मान्मनोविनोदाय, वक्तव्या सुरसा कथा । यावत् प्रभातं हे तात !, विचित्रा नीतिगभिका ॥२१४।। श्रुत्वा बालवचस्तत्र, वृद्धभारण्ड उक्तवान् । श्रूयतां हि मया काऽपि, कथा चित्रा निगद्यते ॥२१५।। विहरन्तः समागच्छन्, कदाचिज्जैनसूरयः । संयता बहुवर्षेभ्यः, पूर्वमत्र विचक्षणाः ॥२१६।। रात्रौ निवसतां तेषा - मेतत्तरुतले सुखम् । बहुधा समजायन्त, द्रव्ययोगप्रवृत्तयः ॥२१७।। कथितं मुनिनैकेन, प्रभावो मणिमन्त्रयोः । लोके न शक्यते वक्तुमौषधीनां विशेषतः ॥२१८।। अनलेन्धनयोगेऽपि, चन्द्रकान्ते सुयोजिने । दाहो न जायते तत्र, प्रभावो हि मणेः स्मृतः ॥२१९।।
५३

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110