Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तयोर्वृत्तान्तं श्रुत्वा गुरुरवदत्, यत् शुष्कपर्णान्यपि जनानां, पक्षिणां च कियन्ति सहायकानि भवन्ति तस्य प्रत्यक्षमनुभवं युवां द्वौ अद्याऽकार्टाम् । इदमध्ययनं युवयोः कृतेऽन्तिममध्ययनमस्ति । गुरोर्वचनं श्रुत्वा तौ द्वौ साश्रुनयनौ छात्रवपि गुरुं कथितवन्तौ, यदावामपि शुष्कपर्णानां पार्वाद् बोधमगृह्णाव । ततो जनानां साहाय्यमावामपि कर्तुं प्रयत्नशीलौ भविष्यावः । एवं श्रुत्वा सस्मितेन गुरुणोक्तम् - एषैव मम दक्षिणाऽस्ति, अन्तिमा शिक्षा चाऽपि अस्ति । अथ युवां गृहं गन्तुमर्हथः । ततो द्वौ छात्रौ गुरोश्चरणयोः पतित्वा वन्दनं च कृत्वा स्वीयं गृहं गतौ ।।
*
*
*
८४

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110