Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 98
________________ छिंदाहि नाह ! भवपासमईवगाढं रागाइणिद्ध-दढगंठिमउग्गफासं । तुम्हेच्चयं वयणमीस ! सुपास ! वज्जं पुज्जं च वज्जियऽणज्ज ! सुकज्जसज्जं ॥७॥ चंदप्पह !ऽप्पमहऽणग्घ ! महग्घ ! सिग्घं मोहंधयारभमिरं दिअ मं सुमग्गं । रत्तिम्मि भीसणमहंधपहेसु जाहे लद्धेऽज्ज ! दीवयकरे पहिओ पसन्नो ॥८॥ जम्मोदहिम्म सययं परिअट्टिओ म्हि मिच्छाविहिस्स वसओ विसमस्स ईस ! | हे नाह ! देह मह तं सुविहिं सुवीहिं जं जामि पारमरिहा सुविही ! भवस्स ॥९॥ घत्थो म्हि कामकलुसेण, कसायवहिजालासएण सययं पलिजालिओ म्हि । संतत्तमत्थ जिण सीअल ! सीअलेज्ज मं संति-सीलसुह-भावसुहावनं ॥१०॥ सेज्जं न कज्जमिह मोहअणज्जकज्जाणंतं भवं विअडकम्मपिसायनट्टं । सेज्जंस नाह! परिवालसु मं विनासा जं नाह ! तं किल पहू जणपालणो सि || ११|| तं वासुपुज्ज ! जगपुज्ज निहेज्ज मज्झ चित्तम्मि चेयणवसुं वरधम्मसोहं । सच्चं सि तं जिण ! जयऽप्पसुजायणंदो इत्थं पि मोक्खतुलियं सुहयं तुरत्तो ॥ १२ ॥ 'हे भव्व ! झंखसि किमेव सिणेहबंधं एक्को सितं, न तुह को वि, न कस्सई तं' । वाणि सुणित्तु विमलेस ! तुहस्स भव्वा पक्खालिउं अघमलं विमला भवंति ॥१३॥ ८९

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110