Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आहूय स्थापयामास, ततस्तां समभाषत । अयि पुत्रि ! कुलस्त्रीणामेक एव पतिः खलु ॥४२८।। परिणेता स यादृग् वा, तादृशो भवतात् परम् । नाऽन्यो भवति तद्धेतोः, सोऽवमान्यो न जातुचित् ॥४२९॥ त्वयाऽपि स्वपतिर्देव, इवाऽऽराध्यो हृदाऽनिशम् । एषो हि कुलबालानां, धर्मस्तु जीवितावधि ॥४३०॥ ततः शीलवती प्राह, विनयेन नृपं प्रति । नरदेव ! नृपाः नित्यं, जनानां जनकायिताः ॥४३१॥ तद्देव ! तातकल्पस्य तवाऽग्रेऽवाच्यमस्ति किम् ? । सत्यं वक्ष्यामि तस्य त्वं, दास्यसि न्याय्यमुत्तरम् ॥४३२॥ पूर्वं तु परिपृच्छामि, स्त्रीणां स्यात् कीदृशः पतिः ? । परिणेता तदन्यो वा, ग्रहीता भाटकेन वा ? ॥४३३।। उवाच नृपतिस्तर्हि, लौकिकाचारपेशलः । प्रसिद्धं जनतामध्ये, एवमेव विराजते ॥४३४।। यः स्त्रीणां परिणेता स्यात्, सैव भर्ता भवेदिति । नाऽन्यस्तासां भवेन्नाथ, इति शास्त्रेषु निश्चितम् ॥४३५।। शीलवती तदोवाच, वाचं वाचंयमा सती । राजन् ! न परिणेता मे-ऽयं कुष्ठी श्रेष्ठिनन्दनः ॥४३६।। स्मररूपो नरः कोऽपि, विवोढा भाटकेन माम् । क्षरन्ति नेत्रतस्तस्य, मौक्तिकानि तु भाग्यतः ॥४३७|| नरेन्द्रस्तन्मुखाम्भोजान्मौक्तिकक्षरणस्य तु । वाः श्रुत्वा निजं बन्धु, शङ्कमानः स्म पृच्छति ॥४३८॥ वर्तते सोऽधुना कुत्र, पुत्रि ! गतभयं वद । तदानीमवदत् श्रेष्ठी, बिभ्यत् पापप्रकाशतः ॥४३९।। एषा मम स्नुषा राजन्, चलचित्ताऽस्त्यतश्च सा । यद्वा तद्वाऽभिधत्ते यत्, तद्वचो न प्रतीयताम् ॥४४०॥
७०

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110