Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
खण्डेनैतेन किं नष्टे, सर्वस्मिन्नपि वस्तुनि ? । गजराजे गते मोहो, धोरणिग्रहणे हि कः ? ॥३८॥ अथवा धारयाम्येतत्, "क्षेपात् संधारणं वरम्" । इति निश्चित्य सोष्णीषे, स्थालखण्डमदो धरत् ॥३९।। जलेऽथाऽपसृते नद्यास्तेऽवतीर्य महीरुहात् । किंकर्तव्यविमूढाश्च, चेलुरेकां दिशम्प्रति ॥४०॥ उभौ शिशू परिश्रान्तौ, तयोरेकं शिशुं प्रसूः । श्रेष्ठी चान्यं समारोप्य, स्वं स्वं स्कन्धं प्रजग्मतुः ॥४१॥ अल्पीयसि गते मार्गे, क्षुत्पिपासादितौ सुतौ । क्षुत्पिपासासहिष्णू तौ, ययाचाते स्वभोजनम् ॥४२॥ ताभ्यां भोज्यं प्रदातुं न, समर्थौ दम्पती उभौ । अमन्ददुःखपाथोधौ, सहसैव ममज्जतुः ॥४३॥ मार्गे सुदैवाल्लब्धानि, सुपक्वाम्रफलानि ते । आस्वाद्याऽऽसादितस्वास्थ्याः , प्रचेलुः पुनरग्रतः ॥४४।। एवं मार्गं च दुःखं च, व्यतिक्रम्य पदातयः । स्वकीयदेशान्निरगुः, शनैर्दूरतरं समे ॥४५।। अन्नोदकोपभोगो हि, बलीयानिति विश्रुतम् । अदृष्टमश्रुतञ्चैष, देशं नयति देहिनम् ॥४६॥ विह्वला नीरसगलाः, बुभुक्षाक्षामकुक्षयः । येन केन प्रकारेण, पुरं विमलमाययुः ॥४७|| तत्पुरस्य बहिः श्रेष्ठी, संस्थितः सपरिच्छदः । कथञ्चित् यापयामास, दुर्दैवात् कृच्छ्रजीवनम् ॥४८॥ सार्थवाहश्च तत्राऽऽसीद्, धर्मदासो महोद्यमी । क्रयाणकानि संगृह्य, वाणिज्यार्थं गतः पुरा ॥४९|| सिन्धुमार्गेण गच्छन् सन्, रत्नद्वीपादिकस्थलम् ।। नानाविधानि रत्नानि, सोपार्जयदनाकुलः ॥५०॥
४०.

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110