Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
●●
●●
•
•
•
●
*
यः स्वकीय(अङ्गगत)मित्रायाऽपि हृदयस्य वेदनां न कथयेत्
यः शत्रोरेकामपि श्रेष्ठतां नाऽभिवादयेत्
. यस्य नेत्राणि आर्द्रीभवितुमेव विस्मृतानि
•
*
00
•
संस्कृतानुवादः
किमेष मनुष्यः ? - मुनिधर्मकीर्तिविजयः
*
यः स्खलनमपि कर्तुं न शक्तः
यस्य चित्ते स्खलनस्य स्वीकारस्य सामर्थ्यं नास्ति
यो वर्षाकालेऽपि नाऽऽर्द्रीभवितुं यत्नशीलः
यः शीतकालेऽपि नोष्मापूर्णो भवितुं शक्नुयात्
यो ग्रीष्मकालेऽपि शीतलतायाः स्वागतं न कुर्यात्
यः सुखानुभूतेः पुनः पुनरनुभवने कृपणोऽस्ति
यो दुःखमुरस उपरि संस्थाप्यैवाऽटति
यो नैकस्मिन्नपि पुस्तके स्निह्यति
येनैकोऽपि वृक्षो नोद्गमितः
येनैकोऽपि न पोषितो मधुरः सम्बन्धः ।
एताद्दशा जना: 'पीएच. डी. ' पदं प्राप्याऽपि ज्ञेया अज्ञा एव । ते द्वयोः पादयोरुपरि यत् स्थिताः, सा त्वाकस्मिकी घटनाऽस्ति ।
३३

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110