Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 43
________________ मर्म गभीरम् - मुनिकल्याणकीर्तिविजयः (१) सङ्केतः एक: कश्चन निर्धनो जनः कदाचित् क्षुधित: सन् गृहेऽन्नादिकं किञ्चिद् गवेषितवान्, न च किमपि प्राप्तवान् । कार्यादिकं तु नाऽऽसीत् किमपि, न वा कोऽपि तस्मै कार्यं ददाति स्म । अतः स भिक्षां याचितुं देवालयस्याऽग्रतः स्थितवान् । किन्तु क्षणार्धेनैवाऽर्धचन्द्रकं दत्त्वा स ततो निष्कासितः । ततः स चर्च(ख्रिस्तदेवालय)-समीपं गतः । तत्र तु न केनाऽपि दृष्टिदानेनाऽपि सम्भावित: स: । अतः स मस्जिद्-पुरतो गत्वा याचितवान् । अत्राऽपि न किञ्चनाऽपि लब्धम् । अन्ततोगत्वा स निराशः सन् इतस्ततो भ्राम्यन् मदिरागृहं प्राप्तो द्वारं यावदतिक्रामति तावत् कश्चन मद्यप आकण्ठं मत्तः सन् बहिरागतस्तं च दृष्ट्वा स्वीयकोषे यावद् धनमासीत् तावत् तस्य हस्ते दत्त्वा गतः । निर्धनश्च धनं दृष्ट्वा दीर्घ निःश्वस्योपरिष्टाच्च विलोक्य कथितवान् – प्रभो ! त्वमपि विलक्षणोऽसि । वससि कुत्रचित् सङ्केतं चाऽन्यमेव ददासि !! (२) पणः एकदा तुर्कस्तान-इरानदेशयोः क्रीडकानां मध्ये पादकन्दुकक्रीडा प्रचलन्ती आसीत् । तां च निरीक्षमाणो मुल्ला-नसीरुद्दीनः स्वमित्रायाऽब्दुलाय कथितवान् – 'अद्य तु इरान एव जेष्यति ।' अब्दुलेनोक्तं - 'नैव भोः ! अद्य तु तुर्कस्तान एव जेष्यति ।' मुल्लानसीरुद्दीन उत्तेजितो भूत्वोत्क्रोशितवान् – 'नैव नैव !! अद्य तु इरान एव जेष्यति निश्चप्रचम् । यदि न मन्यसे तदा पणोऽस्तु !!' । किन्तु तुर्कस्तान एव विजयी जातः । मुल्ला हि स्वपणं हारितवान् आसीत् । अतः स नैराश्येन अब्दुलमुक्तवान् – 'भोः ! अहं तु पणं हारितः । कथय किं वा ते ददानि ?' ___ हृष्टेन तेनोक्तं – 'भोः कृपया मे विचारणार्थं दिनमेकं ददातु ।' 'अस्तु' इति मुल्लानसीरुद्दीनेनोक्ते स गतो द्वितीयदिने च प्रातरेव तत्रोपस्थितो भूत्वा मुल्लापार्श्वे गत्वा कथितवान् – 'भोः ! मह्यमेकं तेजस्विनमश्वं प्रयच्छतु ।' मुल्लानसीरुद्दीनेनोक्तं - 'किं भोः ? अश्वः किमर्थम् ?' तेनोक्तं – 'अरे ! ह्य एव भवान् पणं हारितवान् आसीत् तद् विस्मृतं वा ?' मुल्ला कथितवान् – 'भोः ! ह्योऽहं स्वपणं हारितवान् - एतत् तु सत्यम् । किन्तु मया तदर्थं यद्देयं तद् ह्य एव भवते दत्तमासीत्' । एतत् श्रुत्वाऽतीव रुष्टेन तेनोच्चैः कथितं – 'भोः ! असत्यं ३४

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110