________________
काव्यानवादः
बिन्दुः
मुनिकल्याणकीर्तिविजयः
(मराठीमूलम् - अश्विन पानसे गूर्जरानुवादः - अरुणा जाडेजा)
मूलम्
संस्कृतानुवादः
पाणीनुं एक टीपुं जो ए तावडी पर पडे तो एनुं अस्तित्व मटे छे ए जो कमळना पान पर पडे तो मोती जेवू चमकी ऊठे छे, अने जो छीपमां पड्यु तो मोती ज थई जाय छे. पाणी- टीपु ए ज तफावत मात्र सहवासनो.....
जलस्यैको बिन्दुः यदि स उष्णे ऋजीषे पतेत् । तदा तदस्तित्वमेव न स्यात्, यदि स नलिनीपत्रे पतेत् तदा मौक्तिकवत् चकासते, यदि च स शुक्तिमुखे पतेत् तदा स मौक्तिकमेव भवति ॥ जलबिन्दुस्तु स एव भेदः केवलं सङ्गतेरेव !!!
३२