Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 24
________________ अन्तरालापाः , - डो. वासुदेव वि. पाठकः 'वागर्थ' कयाऽतिदूयते चित्तम् ? किं वयं च मनीषिभिः ? | ध्यानं गुरोः कदा कार्यम् ? हिंसया पापम् अन्वहम् ॥१॥ सिद्धिः कदा भवेत्कार्ये ? का कार्या जीवने मुदा ? | कीदृश्यस्ति दया दिव्या ? निष्ठया प्रगतिर्वरा ||६|| जीवनं' जीवनं केषाम् ? कार्य किं किमहिंसया । शस्त्रत्वेन कथं शास्त्रम् ? जीवानां रक्षणं वरम् ॥२॥ सर्वेषां कीशी माता ? कस्य कार्य नियन्त्रणम् ? | जीवनेऽपेक्षिता काऽस्ति ? मङ्गला मनसो नतिः ॥७॥ सद्भावै रज्जनं केषाम् ? सद्बुद्ध्या किं च प्राप्यते ? | · सद्गुरोस्सेवया किं च ? सर्वेषां सुखम् उत्तमम् ॥३॥ शोभैव जीवने केन ? स्नेहबुद्धिश्च कीदृशी ? | भद्राणां सुखदा काऽस्ति ? विवेकेन वरा मतिः ॥४॥ कृपा कल्याणदा केषाम् ? पावकं किं च सर्वदा ? | किं करोति मुदा माता ? पूज्यानां पूजनं हितम् ॥४॥ कुत्र चञ्चलता न स्यात् ? कृपा मातुश्च कीदृशी ? | का सदैव प्रशस्ता स्यात् ? चित्ते भद्रा मतिश्शुभाः ॥९॥ किं कर्तव्यं वरैस्सुजैः ? ज्ञानदानं कथं स्मृतम् ? | दानं कार्यं कदाऽस्माभिः ? ज्ञानदानं वरं सदा ॥५॥ १. जलम् २. जीवनार्थं बलम् * * *

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110