Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 34
________________ एक ईदृशो ग्रामः, यत्र जनाः, संस्कृतं वदन्ति ।' आचार्यो डो. रामकिशोर मिश्रः कर्णाटकप्रदेशे शिमोगानगराद् दशकिलोमीटरदूरे तुङ्गानद्यास्तटे स्थिते मुत्तुरुनामके ग्रामे पञ्चशतपरिवारा निवसन्ति । अस्मिन् ग्रामे सर्वे जनाः संस्कृतं वदन्ति । यदि भवान् ग्रामं प्रविशति, तदा कश्चिद् भवन्तं पृच्छति - कीदृशो भवानस्ति ? भवतः किं नाम ? कथय । अत्र उपविश । ग्रामे बालकानां प्रारम्भिकशिक्षा संस्कृतेन दीयते, येन ज्ञायते यदत्र संस्कृतं मातृभाषा विद्यते । स्वराणामत्र ज्ञानं कार्यते व्यञ्जनानां च । वृद्धयुवका बालेभ्यो बालिकाभ्यश्च संस्कृते गीतानि शिक्षयन्ति । यथा- (१) आगच्छ बाले ! मम पार्श्वमेहि । गोभ्यः खगेभ्यो दानं प्रदेहि ॥ मातरः पितरश्च स्वशिशून् कथाः श्रावयन्ति । यथा – (१) पुत्र ! वृक्षे काक उपविष्ट आसीत् । तस्य चञ्चौ रोटिकाखण्डमासीत् । . (२) पुत्रि ! पश्य, गगने पक्षिण उड्डीयन्ते, ततो वृक्षे निपतन्ति । अन्यग्रामेभ्यो नगरेभ्यश्च जना अत्र संस्कृतशिक्षणार्थमागच्छन्ति । अस्मिन् ग्रामे सर्वान् जनान् संस्कृतं वदतो दृष्ट्वा प्रसन्ना भवन्ति । अन्यत्र च गत्वा ते ग्राम संस्कृतग्राम इति वदन्ति । संस्कृतं ग्रामस्य मातृभाषेति ते कथयन्ति कीर्तयन्ति चेति शम् । १. १५-५-२०१५ दिनाङ्कस्य मयराष्ट्रतः प्रकाशिताद् ‘अमरउजाला' समाचारपत्रात् साभारम् । २५

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110