Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 14
________________ प्रगायं प्रगायं प्रभूतं यदीयं, यशो नीयते विश्वविश्वे विनेयैः । यशस्वी वचस्वीति मत्तोऽभवद्यो, नमो गौतमस्वामिने मङ्गलाय ॥७॥ श्रुतिस्थैर्विरुद्धैर्गभीरैर्वचोभि र्मनः शङ्कितं यस्य जीवस्य सत्त्वे । सशङ्कोऽपि निश्शङ्खवद्वर्तते यो नमो गौतमस्वामिने मङ्गलाय ॥८॥ अपापाभिधायां नगर्यां समेताः, समे यज्ञमाकर्तुमाज्ञां दधानाः । यदीयां विदेशात् स्वदेशाच्च लोका, नमो गौतमस्वामिने मङ्गलाय ||९|| यदा वेदसूक्तैर्विधिं यज्ञसत्कं प्रसन्नेन चित्तेन कुर्वन् स्थितो यः । तदा तस्य शब्देन सर्वे ररज्जु नमो गौतमस्वामिने मङ्गलाय ||१०|| इतः श्रीमहावीरनामा जिनेशः समालोकितालोकलोको यदीयात् । सुभाग्यादपापां पुरीमाश्रितो वै, नमो गौतमस्वामिने मङ्गलाय ॥११॥ प्रभोरागतिं सज्जनेभ्यो विवेद्या ऽखिलानुत्तमान् सद्गुणानाकलय्यः । परं तन्न सेहे मदोन्मादमत्तो नमो गौतमस्वामिने मङ्गलाय ||१२|| प्रभोः सेवनायै समेताः समेषां सुराणां समूहा समुत्साहयुक्ताः । तदाऽऽयान्ति ते स्वान्तिकं योऽनुमेने नमो गौतमस्वामिने मङ्गलाय ||१३|| ५

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110