Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
जनन्येवैका सा विधिहरिमहेशोपकरणी क्षमा सर्वं कर्तुं शतजनिविपाकाञ्छमयितुम् । इति श्रुत्वा मातः ! प्रवरवरवक्त्रेभ्य उदितं शरण्यं त्वां प्राप्तः घृणकृमिबलोऽहं सुगतये ॥७॥ न चाऽहं कालट्याः शिशुयतिवरश्शम्भुरपरः कवि! मूकोऽहं तव महिमगाताऽधिमदुरम् । तदीयं यत्किञ्चित्तदिव मम पार्श्वे न किमपि प्लवदुर्भाग्यम्मे तदपि तुलनीयं न च परैः ॥८॥ न लोक्ये नेत्राभ्यां सवदमृतवारामभिषवैन वा हस्तग्राहं जननि ! जय जीवेतिवचनैः । सकृच्चेदुत्थाप्ये परिषदि चुचुत्कारमहितैःन मे सन्तापोऽयं कथमपि समायाति तनुताम् ||९| प्रधाव वागम्ब ! प्रपतति सुतस्तेऽश्रुविकलोऽप्यनीशो गात्राणां दिशि विदिशि तूर्णं परिलुठन् । प्रयातेऽस्मिन् गास्यत्यहह तव कीर्तिं शुकनिभस्तदन्यो धन्यो को ललितललितां वा कलिकविः ॥१०॥
अम्बोद्धरस्व परिकल्प्य निजावलम्ब मा मां निरम्बमयि मां कुरु नो विलम्बम् । प्राणेऽक्षते जननि ! केवलमाहुयेऽहं यातेऽन्यथा क्व रुदितं रुदितंहरो वा ?? ||११||
त्रिवेणी कविना गीतं शिवायाः स्तवनं शुभम् । अम्बयाऽपि श्रुतं प्रीत्या समेषां सौख्यदं भवेत् ||१२।।
*
*
*

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110