Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आर्तिदशकम्
- प्रा. अभिराजराजेन्द्रमिश्रः
समुच्छूने नेत्रे सलिलमवशिष्टं न तनुकं गतः स्तम्भं कण्ठः स्तवनमपि गातुं प्रतिहतः । शनैश्चैतन्यम्मे क्षयमिदमुपैति प्रविकलं भवानि ! त्वं करमान्मयि न दयसे ह्यङ्गुहृदया ? ||१|| धनुर्मी: छिन्ना किमु तव शराः कुण्ठितमुखा निशातो वा खड्गो जलपवनदोषाद् विकलितः । अशल्यो वा भल्लो महिषवधवक्षोऽम्ब ! विमुखो विपद्घाताज्जातः पदकमलमाध्वीमधुलिहाम् ।।२।। महामाये ! मग्नो भवविपदगाधार्णवजले प्रकाशं पश्यन्नोऽणुमपि चितिदं ह्यम्बरमणेः । दहन् भूयो भूयो दुरितपुटपाके तव सुतोऽभिराजोऽहं ब्रूहि, त्रिदशमपरं कन्नु वरये ॥३॥ न वासस्संसारे यदि समुचितो मे गिरिसुते ! भवत्या नीयेऽहं सपदि न कथं किङ्करगृहे । न तत्राऽपेक्षा किं भवनवलभीमार्जनकृतां प्रहेलीविज्ञानां बिरुदकुशलानां चटुभृताम् ||४|| धुवं जाने मातः ! प्रथम इह नाऽहं समुदये ऽनुकम्प्यानां, सन्ति प्रथिततरदुःखा मदितरे । परं तेषां मुधविपदवधिदैर्घ्यं न विपुलं स्वपक्षे याचेडहं तव जननि ! तस्मात्प्रपतनम् ।।५।। न विद्वान्लो वक्ता वचनचतुरो नाऽपि सरलः प्रकृत्या वक्रोऽहं निरतिशयपाप्मा निपतितः । भुनज्मि स्वं दण्डं बहुजनिकृतैनःप्रतिफलं विपाकोऽयं पूर्णो भवति च कदा वेद्मि न शिवे ॥६॥
११

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110