Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 17
________________ त्रिपद्या जिनेन्द्रेण सन्दिष्टयाऽऽशु, कृता द्वादशाङ्गी महानङ्गसङ्गी । श्रुतज्ञानपूर्णप्रसिद्धेन येन, नमो गौतमस्वामिने मङ्गलाय ||२८|| जिनेशान्तिके प्राञ्जलान्तःप्रवृत्त्या, श्रुतज्ञानपूर्णोऽपि प्रश्नानकार्षीत् । जमज्जीवबोधार्थमव्यग्रचेता नमो गौतमस्वामिने मङ्गलाय ||२९|| विधाने क्रियाणां जिनैर्देशितानां, प्रमादं प्रमुच्याऽभवत्तत्परो यः । तपः षष्ठभक्तं सदैव व्यधत्त, नमो गौतमस्वामिने मङ्गलाय ॥३०॥ अनेके प्रबुद्धा यदीयोपदेशाद् गृहीत्वा महासंयमं पूर्णप्रीत्या प्रपाल्याऽऽशु कैवल्यमाप्ता यदग्रे नमो गौतमस्वामिने मङ्गलाय ||३१|| स्वपार्श्वे यदासीन्न तद् येन परस्मै परं परामं केवलं तत् । समुद्भूतमत्यद्भुतं यस्य विश्वे नमो गौतमस्वामिने मङ्गलाय ||३२|| स्वशक्त्याऽऽशु गत्वा शुभाष्टापदं यो जिनान् वन्दते तद्भवे स प्रयाता । शिवं संश्रुतं येन वीराज्जिनेशाद् नमो गौतमस्वामिने मङ्गलाय ॥३३॥ सुवर्ण चतुर्द्वारचैत्यं सुचारु, सदा शोभते यत्र चक्रीशकृत्यम् । तदोपत्यकायां समेतस्त्वरा यो, नमो गौतमस्वामिने मङ्गलाय ||३४|| (अपूर्णम्) * * * ८

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110