Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 18
________________ SARAITANTRIKARIORRERAPRAHARARATTIHARIES क्षुद्धता-कुलकम् ॥ OUNTROP4 UARAN -- विजयशीलचन्द्रसूरिः ॥१॥ રો ॥३॥ લોકો शास्त्रेषु क्षुद्रता दोषः, संसारे सा गुणोऽधुना । कानिचित् तत्स्वरूपाणि, वर्ण्यन्तेऽत्र मया बुध ! औद्धत्यं क्षुद्रतारूपं, कौतूहलमथाऽपरम् । चाञ्चल्यमथ चौत्सुक्यं क्षुद्रतैव, विदाकुरु प्रतिक्रिया क्षुद्रताया रूपमस्ति सखे ! तथा । उपहासोऽपि तद्रूप-मात्मश्लाघाऽपि सैव भोः ! अहङ्कारः क्षुद्रताया रुपमस्ति भयानकम् ।। तिरस्कारोऽपि तद्रूप-मित्यवेहि सख्ने ! खलु । असूया कथ्यते सा यद्, गुणानां दोषवादिता । क्षुद्रता साऽस्ति, दोषाणां पक्षपातोऽपि क्षुद्रता निन्दा रेषां क्षुद्रत्वं, प्रतप्तिरपीह तत् ।। ईर्ष्या द्वेषश्च शठता, तस्या रूपाणि त्रीण्यपि भयं भयङ्करं रूपं, क्षुद्रताया अवेहि रे ! । जुगुप्सा चाऽपि तद्रूपं निकृष्टं च घृणास्पदम् घृणा निष्ठुरता क्रौर्यं दैन्यं लोलुपता तथा । लघुता-गुरुताख्ये द्वे ग्रन्थी, क्षुद्रत्वभाक् समम् आशुतोषित्व-रोषित्वे रूपे द्वे क्षुद्रतावतः । असभ्यभाषा दम्भश्च स्वरूपमपि तस्य भोः ! ॥५॥ પાછો ॥॥ - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106