Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 67
________________ ___ समाजोद्धारमन्यत् वा तादृशं कार्यजातमाश्रित्य धनसङ्ग्राहणे तव्यवस्थाकरणे र च जनान् प्रेरणादिकं कुर्युस्तदा न दोषः । किन्तु वणिजामुद्योगपतीनां वेव साधुरपि धनसङ्ग्रहे एव रतः स्यात् स्वानुयायिजनेभ्यो वा धनग्रहणस्योपायान् मार्गयमाणः स्यात् तदा न तद् योग्यम् । एतद्धि सत्साधूनां लक्षणं नाऽस्त्येव । साधुजीवने यदि परं धनस्य स्थानं, तद् गौणमेव स्यात् । यदि धनं केन्द्रस्थानं प्राप्नुयात् तदा निश्चप्रचं तत् साधोर्मार्गच्युतेरेव लक्षणम् । ) (५) अधिकारी कश्चन साधुजनः कञ्चिदुत्तमं जनं शिष्यतया स्वीकृत्याऽध्यात्मपथे C तं योजयेत् तदर्थं च मार्गदर्शनं कुर्यात् तदा तदुचितं योग्यं च । किन्तु यदि यः कोऽपि स्वमधिकारिणं मत्वा केवलं स्वशिष्यसङ्ख्यावृद्ध्यै एव सर्वात्मना प्रयतमानो दृश्येत तदा न स सत्साधुरिति ज्ञातव्यम् । वस्तुतो हि सत्साधोश्चित्ते गुरुपदप्राप्तेरेषणालेशोऽपि नैव भवेत् । कर्तव्यभावेन धर्मकार्यतया वा कस्मैचित् सज्जिज्ञासवे मार्गदर्शनमवश्यं कर्तव्यम् । किन्तु यदि शिष्यप्राप्तेरेषणा स्यात् तदा साधुत्वमपक्वमेवेति मन्तव्यम् । (६) पावित्र्यं हि साधूनामनिवार्य लक्षणम् । विद्वत्ता, प्रवचनकौशलं, सभाप्रभाविता, र गभीरं शास्त्रज्ञानमित्यादयो बहवो गुणा अपि चारित्र्ये शिथिले सति सर्वथाऽकिञ्चित्करा भवन्ति । असदाचारो हि साधुः साधुत्वाच्च्युतिं प्राप्नोत्येव जनैश्च त्याज्यो भवति । अतः सत्साधुत्वाभिलाषिभिः सदाचारः सर्वदा सर्वयत्नैश्च रक्षणीयः । अध्यात्मपथस्य मूलगामी स्पष्टश्च बोधो हि साधुजनानामनिवार्य लक्षणम् । वाणिज्यबोधरहितो यथा वणिग् भवितुं नाऽर्हति तथैवाऽध्यात्मबोधरहितोऽपि याथार्थ्येन साधुत्वं नैव प्राप्नोति । अध्यात्मपथस्य बोधस्त्रिधा भवेत्(१) अध्यात्मसाधनाऽनुभूतिश्च - अध्यात्मपथस्य दृढाभ्यासो यैः कृतस्तेन च यथासामर्थ्यमनुभवोऽपि प्राप्तस्तेऽध्यात्मबोधवन्तो भवन्ति । (२) अध्यात्मशास्त्राध्ययनम् - अध्यात्मविषयकान् प्रामाणिकान् ग्रन्थान् सम्यगधीत्याऽप्यध्यात्मबोधो भवति । (३) सत्सङ्गः - अध्यात्मविदां सत्साधूनां सङ्गेन सेवनेन मार्गदर्शनेन ५६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106