Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मिट्ठजलेण सया जो भरिओ आसी तिसं निवारंतो । सो कूवो हा ! दीसह सुक्कोऽसुईकयवरुक्केरो
॥३१॥ चित्ते द४ कूवं बालो पुच्छिस्सिही नियं पियरं । पावा ! किमिणं ? सो वि य मग्गिस्सिही तं खु कोसम्मि ॥३२॥ पुचि ‘कूचुक्खणणे पुण्णं' ति जयम्मि सद्दहा आसी। अहुणा उ कूवपूरणपुण्णं सुपइट्टियं, जयउ कालो
રૂ पुग् िमहुजलभरिया कूवा आसिंसु जे जगक्खाया। जाया दाणिं कडुया ते च्चिय, हा कालमाहप्पं ! શોરૂકો भो कूच ! तुज्झ पियरा महुजलदाणेण लद्धजसवाया। तं कीस देसि कडुयं ? नणु तं ताणेव संताणो ! ॥३५॥ 'सुक्का मज्झ जलसिरा जलहीणो हं मरेमि लज्जाए'। इय चिंतंतो धन्नो कूवो, सजला वि नो परे किविणा રૂદ્દો सुइ-सीयल-साउजलं पहिआणऽप्पेसि दाहमुवसमसि । कूच ! तुह एक्कदोसो छाहं तत्ताण नो देसि
શરૂછો कूवरस निच्चलत्तं के रिसयं जेण तस्स कंठुवरि । झाइंसु साहुणो नणु थिराउ लभिज्जए थिरया
૨૮ धरिउं कूवसरूवं सक्खं गंगाणई किमवइला ? तावं तण्हं च मलं हरेइ पहिआण जो समगं
મોરૂકો णु, खारत्तदुगुंछं मिट्ठत्तमयं च कूव ! वहसि ? खारो वि अकूवारो सरणं खलु मीणजाइस्स
૪૦ कूवो खणिओ बहुधणव्वएण भूरिस्समेण चेव मए। देव्ववसा कडुयतरं विणिग्गयं वारि, कस्स पुक्करुमो ? ॥४१॥
रे कित्तिममुत्ताहल ! झलहल अहिअं तुमं, न मे चिंता । | मुत्ताहलं |
IN] मुलंकणवेलाए जह न मिलायसि तहा कुणसु किंतु
॥४२॥
RAKH PARYANAKAKKe
७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106