Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 104
________________ (३) दाणंमि थेर-थेरीणं कहा दायव्वं निअहत्थेण, परो दाहिइ वा न वा । वुड्डदंपइदिछतो, विक्खाओ एत्थ वुच्चइ ॥ एगंमि नयरे निद्धणो थेरो वणिओ अपुत्तो अत्थि । नियडीकुसला तस्स थेरी भज्जा दुट्ठा विज्जइ । तेण वणिएण निद्धणेण कया वि दाणं न दिण्णं । एगया तेण 'दाणेण विणा परलोगे सुहं न होही, तेण किंचि वि इह भवे दाणं दायव्वं' ति वियारिऊण तस्स घरे एगो जच्चतुरंगमो अत्थि, तस्स विक्कएण जं दव्वं होहिइ, तं धम्मत्थं मए अप्पियव्वं । एवं चिंतमाणस्स कियंतो कालो गओ । जया तस्स मरणसमओ आगओ, तया महाजणं बोल्लविऊण कहिअं- "मम मरणाओ पच्छा मम भज्जा एवं जच्चतुरंगमं विक्केऊण जं दव्वं पाविस्सइ, तं दव्वं परलोगसुहाय तुम्हाणं दास्सइ । तं दव्वं तुम्हेहिं सुहकम्मंमि निओइयव्वं" ति कहिऊण सो मरणं पत्तो। तस्स वुड्डा भज्जा नियभत्तुणो मरणकिच्चं किच्चा विआरेइ- 'इमस्स जच्चतुरंगमस्स विक्कएणं रुप्पयसयं होही, तं तु महायणस्स अप्पणं भविस्सइ । मम पासे किं पि न होस्सइ । तओ एवं कायव्वं जेण सव्वधणं मईयपासे चिय ठाइ"। एवं चिंतिऊण एगो मंजारो पालिओ । विक्कयकाले मंजारस्स रुप्पयाणं नवनवई ठविआ, तुरंगस्स एगं रुप्पयं ठविअं। जो कोवि कयणत्थं आगच्छेज्जा तस्स सा एवं कहेइ- 'मए एए मंजार-तुरंगा सह विक्केयव्वा, एक्कमेक्कं कस्स वि न दायव्वं, जस्स गहणेच्छा सिया, तया मंजारस्स रुप्पगाणं नवनवई दायव्वा, तुरंगमस्स एग चिय रुप्पयं। एगमेगं तु न विक्केस्सामि' । लोगा तुरंगमस्स गहणेच्छाए आगच्छंति । सा पुव्वं मंजारगहणाय कहेइ, पच्छा तुरंगं । मंजारं को वि न गिण्हेइ । एगया एगो धणिओ आगओ । तीए तारिसं वयणं सोच्चा मंजारस्स नवनवइरुप्ययं दिण्णं, आसस्स रुप्पयं एगं दिण्णं । सा रुप्पयसयं गिण्हित्ता घरे आगया । महाजणं बोल्लाविऊण जया एगं रुप्पयं देइ, तया पुच्छइ किमेवं? सा कहेइ- 'तुरंगमस्स विक्कएण दव्वं रुप्पयं लद्धं, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106