SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ मिट्ठजलेण सया जो भरिओ आसी तिसं निवारंतो । सो कूवो हा ! दीसह सुक्कोऽसुईकयवरुक्केरो ॥३१॥ चित्ते द४ कूवं बालो पुच्छिस्सिही नियं पियरं । पावा ! किमिणं ? सो वि य मग्गिस्सिही तं खु कोसम्मि ॥३२॥ पुचि ‘कूचुक्खणणे पुण्णं' ति जयम्मि सद्दहा आसी। अहुणा उ कूवपूरणपुण्णं सुपइट्टियं, जयउ कालो રૂ पुग् िमहुजलभरिया कूवा आसिंसु जे जगक्खाया। जाया दाणिं कडुया ते च्चिय, हा कालमाहप्पं ! શોરૂકો भो कूच ! तुज्झ पियरा महुजलदाणेण लद्धजसवाया। तं कीस देसि कडुयं ? नणु तं ताणेव संताणो ! ॥३५॥ 'सुक्का मज्झ जलसिरा जलहीणो हं मरेमि लज्जाए'। इय चिंतंतो धन्नो कूवो, सजला वि नो परे किविणा રૂદ્દો सुइ-सीयल-साउजलं पहिआणऽप्पेसि दाहमुवसमसि । कूच ! तुह एक्कदोसो छाहं तत्ताण नो देसि શરૂછો कूवरस निच्चलत्तं के रिसयं जेण तस्स कंठुवरि । झाइंसु साहुणो नणु थिराउ लभिज्जए थिरया ૨૮ धरिउं कूवसरूवं सक्खं गंगाणई किमवइला ? तावं तण्हं च मलं हरेइ पहिआण जो समगं મોરૂકો णु, खारत्तदुगुंछं मिट्ठत्तमयं च कूव ! वहसि ? खारो वि अकूवारो सरणं खलु मीणजाइस्स ૪૦ कूवो खणिओ बहुधणव्वएण भूरिस्समेण चेव मए। देव्ववसा कडुयतरं विणिग्गयं वारि, कस्स पुक्करुमो ? ॥४१॥ रे कित्तिममुत्ताहल ! झलहल अहिअं तुमं, न मे चिंता । | मुत्ताहलं | IN] मुलंकणवेलाए जह न मिलायसि तहा कुणसु किंतु ॥४२॥ RAKH PARYANAKAKKe ७८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy