Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
रे वसह ! किं पसीयसि गलघंटरवं सुणेत्तु नियचित्ते ?। नणु एस एच घंटो तुह बंधणपहरिओ होइ
દુકો
| रासहो
रासह ! जइ कंखसि तं वसहसमाणं पयं अणुहवेउं । ता पढम मोणवयं धर, मा धर पामरं च मणं
૬l
सुणओ
દુદ્દો
દુકો
૬૮
भो सुणय ! भसउ भसउ जह गामडियं तहेव साहुं पि । तुह पासाओ साहू सिक्खउ समदंसणं काम सुणओ ण मारिअब्बो जेण भसंतेण सयलरत्तीए। वीससणिज्जतं तह अपमाओ दंसिओ पयडं सुणयस्स भवउ भदं जग्गंतस्सेह जस्स अंधारे । चोरो वा पावं वा नो लहइ पविस्सिङ निलए साणस्स पेच्छ दप्पं सयडतले संठिअस्स दित्तस्स । जो मन्नइ सयडमहं उप्पाडेमि य चलावेमि सुणयस्स य सुयणस्स य नणु पेच्छह सरिसयं महं एक्कं । दोन्नि वि पोक्कारेउं अणिसं वारेति पिसुणाई तिणपूलओहउवरिं चिट्ठ बिट्ठस्स दुट्ठसाणस्स। पस्सह भक्खड़ न सयं न देइ गावीण भक्नेउं
૭૦
*arak
॥७
॥
हंसो
'हंसो भक्खड़ मुत्ताहलाई' इइ विस्सुयं जए ताय ! । तं रे ! किमु चुणसि कणं ? नणु हंसो हं कलिजुगस्स ॥७२॥ । 'कागा वि हुँति सेया' इइ चिंतिय तवसि हिमनगे गंतुं । उज्जमियं हंसेहिं, मन्ने सोवन्लवलत्थं !
_ોરૂરી
ME
८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106