Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 97
________________ ॥१३॥ ॥११४॥ ॥११५॥ बबलो । बब्बूलमंडवं पहि सूरातववारगं निरिक्वऽज्ज । तक्केमि दुज्जणजणो न सब्बया कुणइ हाणिमेव बुहा ! मा कुरु गाढमुवेहं वणपालग ! वणदुमाण रक्खम्मि। अन्नह बब्बूलाणं पवत्तिही काणणम्मि ईसरियं वड-पिप्पल-सहयारा उच्छेइज्जति जत्थ देसम्मि। वढंतुलयसिरसा बब्बूला तत्थ ही ! किमच्छरिअं ? सव्वत्थ पेच्छ बुद्धिं समुन्नइं चेच कंटइलाणं । मनंति सफलरुक्खा नियवंझत्तम्मि साफल्लं नियकंटगेहिं डंससि सब्वेसिं देसि नावि वीसामं । छांहे कंटगभरिए बब्बुल ! तुहजीवणं धिद्धी ! इंधणगं मणुआणं देमि, तहा दंतधावणं रे रे ! । भोअणमुट्टाईणं वद कह मह जीवणं विहलं ? पहिअ ! पह-संत ! दटुं मग्गम्मी बब्बुलं न वह खेयं । होति जओ कलिकाले मग्गा कंटगिसमाइण्णा एगंतेणं सुयणा ! निंदेयब्बो न होइ बब्बूलो। जं तस्सावि छाया कंटगरहिया य सीया य ॥११६॥ લોકો ૨૮ ॥११९॥ ॥१२०॥ अणुरत्ते वि हु गाढं भमरम्मि निरंतरं रुणझुणते । कमलिणी | मज्झत्थेव कमलिणी चिट्ठइ, ही ! के रिसी सुनिग्घिणया ! ॥१२१॥ | वेलकणा सूरकरमग्गपडिआ वेलुकणा तारिसं चमक्कंति । जह मोत्तियं पि लज्जइ सुवण्णअंगुट्ठियाजडिअं हरिणंको कुयणाणेसेव ठिई साधारं ते सया खरंटेंति । हरिणेणासयदाया कलंकिओ पेछ हरिणको ॥१२३॥ ८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106