Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
पाइयविनाणकहा
आचार्यविजयकस्तूरसूरिः ।
(१) अवियारिआएसे नरिंदरस कहा अवियारिय-आएसो, सप्पाणंमि पडेज्ज वि ।
साऽऽएसं कुंभगारं च, मुंचित्था निवई जहा ॥ कत्थ वि नयरे एगेण नरिंदेण आएसो दिण्णो - "गाममज्झे एगो देवालओ अत्थि । पुरीए माहणा वा वइस्सा वा खत्तिया वा सुद्दा य वा नयरवासिणो जे लोगा संति तेहिं देवालए पविसिअ देवं वंदित्ता गंतव्वं, अन्नहा तस्स वहो भविस्सइ" ।
एगो कुंभयारो तमाएसं अजाणिऊण गद्दहमारुहिअ हत्थे लगुडं गिण्हित्ता महाराय व्व गच्छइ । तेण देवालए सो देवो न वंदिओ । तओ रुट्ठा सुहडा तं गिण्हिऊण नरिंदग्गओ ठविअवंता । नरिंदेण तस्स वहो निद्दिट्ठो । वहत्थंभे सो नीओ।
मरणकाले तत्थ मरणं विणा पत्थणातियं किज्जइ, पत्थणातिगं पूरिऊण वहिज्जइ, एवं नियमो निवेण कओ अस्थि । तदा सो कुंभारो वि पुच्छिज्जइ तए पत्थणातिगे किं जाइज्जइ, तेणं उत्तं- 'अहं नरिंदस्स समीवे मग्गिस्सामि' । सो तत्थ नीओ। नरिंदेण 'पत्थणातिगं मग्ग' त्ति कहिअं।
सो कहेइ- 'एगं तु मज्झ गेहे अहुणा कुडुंबभोयणत्थं पन्नरलक्खरुप्पगाई पेसेह, बीअंतु जे जणा बंदीकया ते सव्वे मोएह। निवेण सव्वं कयं । तइअपत्थणावसरे तेण सहमज्झत्थिअनरिंदपमुहसव्वजणाणं लगुडेण पहारतिगकरणाय आएसो मग्गिओ।
रण्णा चिंतिअं - 'अहं किं करोमि ?, एसो थूलो, दंडो वि थूलो, एगेण पहारेण अहं मरिस्सामि' । तओ 'अजुत्तो एसो आएसो' इअ चिंतित्ता वंदणाएसो (
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106