Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 101
________________ निक्कासिओ । उवरि दाणमहिअं तस्स अप्पित्ता तस्स बुद्धीए संतुट्टेण निवेण समाणं गिहे मोइओ । एवं अविआरिओ आएसो कया वि अप्पवहाए होइ । उवएसो अवियारिअकज्जस्स, पासित्ता अप्पियं फलं । कयाई न तहा कुज्जा, जइ तुम्हे सुहेच्छवो ॥ (२) सीलवईए कहा कालो गओ जो धम्मंमि, सो णेओ सहलो च्चिअ । निष्फलो सयलो सेसो, वहू एत्थ निदंसणं ॥ कम्नियरे लच्छीदासो सेट्ठी वरीवट्टइ। सो बहुधणसंपत्तीए गव्विट्टो आसि । भोगविलासेसु एव लग्गो कया वि धम्मं न कुणेइ । तस्स पुत्तो वि एयारिस अस्थि । जोवणे पिउणा धम्मिअस्स धम्मदासस्स जहत्थनामाए सीलवईए कन्नाए सह पाणिगहणं पुत्तस्स कारावियं । सा कन्ना जया अट्ठवासा जाया, तया तीए पिउपेरणाए साहुणीसगासाओ जिणेसरधम्मसवणेण सम्मत्तं अणुव्वयाइं च गहीयाई, जिणधम्मे अईव निउणा संजाआ । जया सा ससुरगेहे आगया, तया ससुराई धम्माओ विमुहं दट्ठण तीए बहुदुहं संजायं । 'कहं मम नियवयस्स निव्वाहो होज्जा ?, कहं वा देवगुरुविमुहाणं ससुराईणं धम्मोवएसो भवेज्जा ? ' एवं सा वियारेइ । एगया 'संसारो असारो, लच्छी वि असारा, देहोवि विणस्सरो, एगो धम्मो च्चिय परलोगपवन्नाणं जीवाणमाहारु'त्ति उवएसदाणेण नियभत्ता जिणिदधम्मेण वासिओ ओ । एवं सासुमवि कालंतरे बोहेइ । ससुरं पडिबोहिउं सा समयं मग्गेइ । एगया ती घरे समणगुणगणालंकिओ महव्वई नाणी जोव्वणत्थो गो साहू भिक्खत्थं समागओ । जोव्वणे वि गहीयवयं संतं दंतं साहुं घरंमि आगयं दट्ठूण आहारे विज्जमाणे वि तीए वियारियं- 'जोव्वणे महव्वयं महादुल्लहं, कहं एए Jain Education International ९० For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106