Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 96
________________ PAMOH कयग-कमलेहि सरिए पओयणे किमिति कमलखंडाइं। वियसंति य विलसंति य निकारणमिड़ न बोहेमो ॥१०२॥ उप्पज्जति खु अहुणा किरणप्फासं विणा कुमुय-नलिणा। ता चंद ! सूर ! तुब्भं किरणा अलत्थ लग्गंतु जम्मोऽम्ह मलिणनीरे मणुआणं नोवओगिणो यऽम्हे । एवं न कमल ! सोयसु वयणं केणोवमिज्जइ विणा तं ? ॥१०४॥ पढमं रत्तुप्पलवणसंबोहोवायमलमलिसिउं । तत्तो सूरस्स बुहा ! चंडत्तं खलु विगोवंतु ॥१०५॥ अंबो ૨૦૬ો ૨૦૦૧ अंबोवरि कागेहिं नियनिलया निम्मिया निरवोहं । निंबस्स संगई नणु मन्ले एयम्मि कारणयं (संगो निंबस्स कओ नूणं, अंबेण, अन्लहा नेवं)॥ देमि फलाणि, नमामि य तावं, छायं करेमि संताणं । तहवि जणो मं छेयइ किं प्रमत्थस्स फलमेयं ? जइ निंब ! अंबगव्वं चूरेउं तं मणम्मि इच्छेसि । ता पढम कागगणं उत्तारसु निययसीसाओ भो अंब ! निययखंभे आरोहं देसु मा गलोइस्स । नणु एसा तुह जम्मं करिस्सए सब्वहा कडुयं भो अंब ! सुमर पढमं अंबत्तणमाइमं वहिअदंतं । तत्तो नियमहुरत्तणवत्तं सव्वत्थ गाएसु ૩૦૮ી पायवो रे पायव ! विच्छाओ हवसि कहं संखयस्स वेलाए ?। आउखए वि सुयणा नणु नियपयडिं न मुंचंति उवजुज्ज मज्झ सव्वं 'सिद्धे कज्जे गयऽज्ज अन्लत्थ । सउण'त्ति दुम ! न सोयसु परोवयारीण खलु गई एसा ॥११॥ ॥११२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106