Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
!
७७७७७७७७७७७७७७७७७७७७७७७७७७७७७
रमेशो न कुत्राऽपि गतोऽस्ति । स विद्यत एवाऽस्माकं मध्ये । अतो व्यवसायात् सहकारित्वविभजनं मा विचारयतु नामाऽपि !'
तदनु च रमेशो जीवित एवेति व्यवहरन् मोहनः प्रतिवर्षं व्यापारे यो लाभः सम्पद्येत तस्य निश्चितं भागं सीतायै नियतरूपेण ददाति स्मैव । रमेशस्य कार्यालयोऽपि तेन यथावद् रक्षित आसीत् । काऱ्यानक्रयणस्याऽवसरेऽपि स यानद्वयमेव क्रीणाति स्म । एकं स्वस्य कृतेऽन्यच्च सीतायै समर्पयति स्म । यस्मिंश्च विद्यालये मोहनस्य पुत्रावधीयानावास्तां तत्रैव रमेशस्य पुत्रोऽपि प्रवेशितस्तेन । मोहनः कान्ता चोभे अपि सीतायास्तत्पुत्रस्य च. सर्वप्रकारकं योगक्षेमं निर्वहतः स्म । यद्यपि रमेशो नाऽऽसीत् तथाऽपि मोहनः प्रतिवर्ष व्यापारे जायमानमायव्ययादिकं सर्वमपि सीतायै दर्शयन्नासीत् ।
मोहनस्यैतादृशं व्यवहारं दृष्ट्वा सीता सदैव तं कथयति स्म- 'सगोत्रो मम देवरोऽपि यदि स्यात्, कदाचिद् नैतावान् नीतिमान् स्यात्' इति । तदा मोहनः प्रत्युत्तरयति स्म - 'भ्रातृजाये ! भगवत्समक्षमुन्नतमस्तकेन स्थातुमेतत्सर्वं करोमि। अन्यथा मम जीवनस्य गणितमेव मिथ्या स्यात्' इति ।
अथ रमेशस्य पुत्रो युवा जातः । मोहनस्तस्मै व्यवसायं शिक्षितवान् । स्वातन्त्र्येण यदा स व्यापार निर्वोढुं शक्तो निपुणश्च सञ्जातस्तदन्वेव मोहनो व्यवसायं विभक्तवान् ।
समग्रोऽप्ययं मोहनस्य व्यवहारो रामस्य पादुकां संस्थाप्य राज्य सञ्चालयन्तं भरतं स्मारयति । कलिकालस्याऽयं भरत एव खलु !
सुजनं व्यजनं मन्ये चारुवंशसमुद्भवम् । आत्मानं च परिभ्राम्य परतापनिवारणम् ।।
[सुभाषितरत्नभाण्डागारे]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106