Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 79
________________ (२) बुद्धिरेव श्रेयसी नदीतटे छगनश्च मगनश्च गगनश्च मिलिताः । छगनादयश्चिन्तयन्ति - वयं महतीं सरितं कथं पारयेम ? छगनो भगवन्तं प्रार्थयत् - हे भगवन् ! मम दीक़ पादावर्पय, येन सरितं पारयाणि । छगनस्य पादौ :0 दीर्घावभवताम्, नदीं चाऽवतीर्णो छगनः । ततः.... मगनो भगवन्तं प्रार्थयत् - मम दी? हस्तावेकां च नावमर्पय येन नदी * पारयाणि, मगनस्येष्टं मिलितं, नदीं चाऽवतीर्णो मगनः । गगनो विचारयति- दीर्घहस्ताभ्यां दीर्घपादाभ्यां च जीवितव्यस्य काठिन्यं ::: भावि, ततो गगनो भगवन्तं प्रार्थयत् - मे बुद्धि देहि, येन नदी पारयाणि । ततो गगनो दूरे एकं सेतुं दृष्टवान् । गगनः सेतुना नदीमपारयत् । GIRIRIRBIRTRAIATED::.. *****6*6.0.1STSMSTISMISISTISTISTIAD पूर्णिमाया रजनी एकस्मिन्नगरे कान्हडनामा काष्ठहारको वसति स्म । स प्रतिदिवसं वने HRS काष्ठकर्तनाय गच्छति स्म, काष्ठपुजं च विक्रीय स्वजीवनं निर्वहति स्म । एकदाऽस्मिन्नगरे एको मुनिराट् समागतः । तदा कान्हडो विचारयति - अद्याऽहं मुनिराजस्य देशनां श्रोतुं गमिष्यामि । तदा तस्य सहचरः कथयामास - - चल, वने काष्ठकर्तनाय गच्छावः । कान्हडः प्रतिकथयामास - अहं नाऽऽगच्छामि 4 अद्याऽहं मुनिराजस्य देशनां श्रोतुं गच्छामि । तस्य सहचरः पुनः कथयामास - ★ यदि त्वं वने नाऽऽगच्छेस्तर्हि बुभुक्षितः स्याः । कान्हडः प्रतिकथयामास-यद्भाव्यं ★ ६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106