Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
5) सामान्यजनतुल्य एव । तथा चाऽस्मासु तस्यां च कः प्रतिविशेषः ? भवानेव (र
वदतु । . . . . . . अहं तु बहुदूरवर्तिप्रदेशान्महतीमपेक्षां धारयन्नत्राऽऽगतः । ५. मातृविषये मया दिव्यं भव्यं च बहुतरं श्रुतमासीत् । किन्तु, एतत्सर्वदर्शनेन तत् :) सर्वं मे मिथ्यैव प्रतिभाति । नूनं साऽपि चाऽस्मादृश्येव ।'
आश्रमवासी सज्जनस्त्वेतच्छ्रुत्वा मौनमेवाऽस्थात् ।
नवागन्तुको हि सज्जनः स्वोपस्कारं (Luggage) बवा रेल्-वे-स्थानकं ७ ) गत्वोचितेन यानेन स्वगृहं गतवान् ।
एष प्रसङ्गो ज्ञापयति यत् साधुजनमवगन्तुं वयं सर्वथाऽपक्का वामनाश्चैव। ..
सर्वेऽपि भारतवासिनो मातरं श्रीआनन्दमयीं परमपवित्रां सत्त्वशालिनी । च साध्वीं मन्वते स्वीकुर्वन्ति चैव । येऽपि तस्या अनुयायिनो न सन्ति तेऽपि तस्या आध्यात्मिकमौन्नत्यं सत्साधुत्वं च मानयन्ति एव । एवं स्थितेऽपि यः केवलं मक्षिकानिवारणरूपां स्वाभाविकी घटनां दृष्ट्वा तां सामान्यां मन्येत श्रद्धाभङ्गं चाऽनुभूय तत्स्थानान्निर्गच्छेच्चाऽपि तादृशो जनः कथं वा सद्बोधवान् स्यात् ?
साधुजना अपि मानवाः शरीरधारिणश्च सन्ति । क्षुत्पिपासा-शीतोष्णतारोगतच्चिकित्सा-शौचशुद्ध्यादयो धर्माः पृथग्जनवत् तेषामपि सम्भवन्त्येव । HD तेऽपि हि शीतकाले शीतत्राणि धारयेयुः, क्षुद्बाधिताश्च भोजनं कुर्युः । किञ्च ।
तेषामपि विविधभोजनेषु रुचिररुचिर्वा सम्भवेत् - अस्माकमिव । तेषां शरीरेऽपि व्याधिबाधा सम्भवेत् तदर्थं च चिकित्साऽपि कारयितव्या भवेत् । एवं करणे च
न काऽपि क्षतिस्तेषां सम्भावनीया । कदाचित् कुत्रचिद् वृश्चिकादयोऽपि तान् । ( दशेयुस्तद्दशनेन च वेदना-चीत्कारादयोऽपि तेषां सम्भवेयुर्यतस्तेऽद्याऽपि शरीर-5)
धारिणः । अतस्तत्सर्वं दृष्ट्वा यस्तेषां स्खलनं मन्येत तस्य बोधोऽद्याऽप्यपरिपक्व एवेति मन्तव्यम् ।
साधुजनाः पाषाणमयाः काष्ठमया वा न भवन्ति यन्मुखे स्थितां मक्षिकामपि न निवारयेयुः । अपि च, येषामसाधारणाः सिद्धयः शक्तयश्च भवेयुस्त एव महात्मानो भवन्ति-इत्यपि न युक्तम् । ईदृश्यः शक्तयः साधुत्वस्य नाऽनिवार्य लक्षणं नाऽपि च कस्यचिदाध्यात्मिकप्रगतेर्मानदण्डः ।
किञ्च, सामान्यजनतातः किञ्चिद् विलक्षणतया यो वर्तेत स एवोत्तमः ४. साधु-रित्यपि नोचितम् । केचिदभिनयकुशला दम्भिनो जनताया विलक्षणतया ।
५४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106