Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 69
________________ _ 'ये भगवद्भावप्राप्त्यर्थं सर्वसङ्गत्यागेन निष्क्रान्ताः, ये साधनापरायणं र X जीवनं यापयन्ति, ये भगवच्चेतनास्पर्शलेशमपि प्राप्ताः, ये च निरपेक्षतयाऽन्यसाधकान् ५. यथामति मार्ग दर्शयन्ति ते साधवः, ते हि सत्साधवः ।' ईदृशैः सत्साधुभिर्भूमिरियं भूषिता । (अखण्ड-आनन्द नामनि गूर्जरमासपत्रे लेखोऽयं २००७तमवर्षस्य जूनमासे प्रकाशितः) प्रार्थना-भगवांश्च यदि भगवान् अस्माकं प्रार्थनां शृणोति-स्वीकरोति च, तदा सोऽस्माकं श्रद्धां विश्वासं च वर्धयति । यदि स प्रार्थनां श्रोतुं विलम्बयति, तदा सोऽस्माकं धैर्यं वर्धयति । यदि स प्रार्थनां न शृणोत्येव तदा मन्तव्यं यत् तस्याऽस्मासु श्रद्धाऽस्ति । स मन्यते यत् - अस्या विपत्तेः पारं वयं स्वयमेव प्राप्तुं समर्थाः - इति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106