________________
_ 'ये भगवद्भावप्राप्त्यर्थं सर्वसङ्गत्यागेन निष्क्रान्ताः, ये साधनापरायणं र X जीवनं यापयन्ति, ये भगवच्चेतनास्पर्शलेशमपि प्राप्ताः, ये च निरपेक्षतयाऽन्यसाधकान् ५. यथामति मार्ग दर्शयन्ति ते साधवः, ते हि सत्साधवः ।'
ईदृशैः सत्साधुभिर्भूमिरियं भूषिता ।
(अखण्ड-आनन्द नामनि गूर्जरमासपत्रे लेखोऽयं
२००७तमवर्षस्य जूनमासे प्रकाशितः)
प्रार्थना-भगवांश्च यदि भगवान् अस्माकं प्रार्थनां शृणोति-स्वीकरोति च, तदा सोऽस्माकं श्रद्धां विश्वासं च वर्धयति ।
यदि स प्रार्थनां श्रोतुं विलम्बयति, तदा सोऽस्माकं धैर्यं वर्धयति ।
यदि स प्रार्थनां न शृणोत्येव तदा मन्तव्यं यत् तस्याऽस्मासु श्रद्धाऽस्ति । स मन्यते यत् - अस्या विपत्तेः पारं वयं स्वयमेव प्राप्तुं समर्थाः - इति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org