Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 35
________________ गृहीत्वा भवसमुद्रस्य पारं गच्छेयम्, इति । आश्चर्यं त्वेतद् यद्-एतादृश्यामवस्थायामपि न मन्त्र-तन्त्राश्रयः कृतः, आयुर्वर्धनार्थं, रोगनाशार्थमुपचारमार्गणार्थं च न कदाऽपि प्रार्थना कृता, तथा न कदाऽपि हीनविचारो दुर्भावश्च कृतस्तेन । केवलमेकदैव ‘कदा पीडाया मुक्तिः स्यात्' इति तच्चित्ते विचार उद्भूतः, किन्तु तत्क्षणे एव मनसि पश्चात्तापोऽपि कृतस्त्वरितमेव च गुरुदेवेभ्यः सकाशात् प्रायश्चित्तमपि याचितम्, एतेनाऽस्य महोदयस्य चित्ते कीदृशी तीव्रा जागृतिरासीदिति प्रतिभाति । महोदयेनतेन तु सदैकैव प्रार्थना कृता - पूर्वभवे कृतस्य पापस्योदयोऽस्त्ययम् । अतोऽस्यां परिस्थित्यां चित्तस्य समाधिः स्थिरीभवेत्, मनसि दुर्भावा अशुभविकल्पाश्च नोद्भवेयुस्तथा स्वस्थचित्तेनैतां वेदनां सोढुं शक्तिमान् भवेयमिति । अन्तिमकाले क्लेशमुद्वेगं च विना प्रसन्नचित्तेन धर्मश्रवणं गुरुमुखादर्हदादिशरणं चाऽङ्गीकृत्य यथा जीवो वस्त्राणि त्यजति तथैव सहजभावेन व्याकुलतारहितेन च तेनैतं पार्थिवदेहं विहाय समाधिमृत्युरवाप्तः । ___अन्ते, मरणं तु निश्चितमस्ति । कदा कथं वेति न ज्ञायते, किन्तु समाधिभावेन मृत्युः प्रापणीयो न वा ? एतत्त्वस्माकमुपर्यवलम्बते । यदि जीवनं सरलं निर्दम्भं धर्मरतं च भवेत् तदैव समाधिमरणं सुलभं भवेत् । मा भूत् सज्जनयोगो यदि योगो मा पुनः स्नेहः । स्नेहो यदि विरहो मा यदि विरहो जीविताशा का ? ।। [सुभाषितरत्नभाण्डागारे] २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106