Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 41
________________ 1 र भवन्ति । जास्पत्यं = दाम्पत्यं दृढं कुरु । शत्रून् प्रत्याक्रमणं कुरु । त्वं महान् असि । तयाऽग्रे पुनलिखितम् । यथा समद्धिस्य प्रमहसोऽग्ने वन्दे तव श्रियम् । वृषभो द्युम्नावाँ असि समध्वरेष्विध्यसे । ऋग्वेदः- ५/२८/४ अग्ने ! त्वं यशस्वी बलवानसि । यज्ञेषु प्रकाशसे । महतः प्रकाशितस्य तव श्रियमहं वन्दे । अस्या विश्ववारायाः सूक्ते षट(६) ऋचः सन्ति । तया सूक्ते लिखितं यदग्निरीश्वरस्यैव-स्वरूपमस्ति । अस्या ऋग्भिरग्निपूजया सर्वैरीश्वरपूजनशिक्षा ग्रहीतव्या ॥ __२९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २५०१०१ द्वाविमौ पुरुषौ लोके न भूतो न भविष्यतः । प्रार्थितं यश्च कुरुते यश्च नाऽर्थयते परम् || [समयोचितपद्यमालिका] ya Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106