________________
1
र
भवन्ति । जास्पत्यं = दाम्पत्यं दृढं कुरु । शत्रून् प्रत्याक्रमणं कुरु । त्वं महान् असि । तयाऽग्रे पुनलिखितम् । यथा
समद्धिस्य प्रमहसोऽग्ने वन्दे तव श्रियम् ।
वृषभो द्युम्नावाँ असि समध्वरेष्विध्यसे । ऋग्वेदः- ५/२८/४
अग्ने ! त्वं यशस्वी बलवानसि । यज्ञेषु प्रकाशसे । महतः प्रकाशितस्य तव श्रियमहं वन्दे । अस्या विश्ववारायाः सूक्ते षट(६) ऋचः सन्ति । तया सूक्ते लिखितं यदग्निरीश्वरस्यैव-स्वरूपमस्ति । अस्या ऋग्भिरग्निपूजया सर्वैरीश्वरपूजनशिक्षा ग्रहीतव्या ॥
__२९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २५०१०१
द्वाविमौ पुरुषौ लोके न भूतो न भविष्यतः । प्रार्थितं यश्च कुरुते यश्च नाऽर्थयते परम् ||
[समयोचितपद्यमालिका]
ya
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org