SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 1 र भवन्ति । जास्पत्यं = दाम्पत्यं दृढं कुरु । शत्रून् प्रत्याक्रमणं कुरु । त्वं महान् असि । तयाऽग्रे पुनलिखितम् । यथा समद्धिस्य प्रमहसोऽग्ने वन्दे तव श्रियम् । वृषभो द्युम्नावाँ असि समध्वरेष्विध्यसे । ऋग्वेदः- ५/२८/४ अग्ने ! त्वं यशस्वी बलवानसि । यज्ञेषु प्रकाशसे । महतः प्रकाशितस्य तव श्रियमहं वन्दे । अस्या विश्ववारायाः सूक्ते षट(६) ऋचः सन्ति । तया सूक्ते लिखितं यदग्निरीश्वरस्यैव-स्वरूपमस्ति । अस्या ऋग्भिरग्निपूजया सर्वैरीश्वरपूजनशिक्षा ग्रहीतव्या ॥ __२९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २५०१०१ द्वाविमौ पुरुषौ लोके न भूतो न भविष्यतः । प्रार्थितं यश्च कुरुते यश्च नाऽर्थयते परम् || [समयोचितपद्यमालिका] ya Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy