________________
आस्वादः
वैदिककवयित्री विश्ववारा
डॉ. आचार्यरामकिशोरमिश्रः विश्ववाराऽऽत्रेयगोत्रजा वैदिककवयित्री बभूव । साऽत्रिमहर्षिवंशे समुत्पन्ना । अत आत्रेयी सा कथ्यते । साऽग्निदेवस्योपासिकाऽऽसीत् । तसैकं सूक्तं लिखितं, यदृग्वेदे पञ्चमण्डले प्राप्यते, तदष्टविंशं(२८) सूक्तमस्ति । अस्मिन् सूक्ते तयाऽग्निर्वन्दितः । अग्निस्तुति कुर्वत्या तया प्रणीतं यदग्निदेव ! त्वमसि धुतेर्बालानां च स्वामी । यस्य यजमानस्य गृहं त्वं प्राप्नोषि, स पशुधनं प्राप्नोति । या स्त्री श्रद्धया त्वां प्रणमति, सा ऐश्वर्यशालिनी भवति । तस्या अन्तःकरणं पवित्रं मनश्च सुस्थिरं भवति । यथा
समिध्यमानो अमृतस्य राजसि हविष्कृण्वन्तं' सचसे स्वस्तये । विश्वं स धत्तै द्रविणं यमिन्वस्यातिथ्यमग्ने' नि च धत्त इत्पुरः ॥
___ ऋग्वेदः ५/२८/२ अग्ने ! त्वं जलमध्ये प्रकाशसे ।
सुखाय हविर्ददानं त्वं सम्बध्नासि । सम्पूर्णं यशोधनं वा धारयसि ।
तया विश्ववारयाऽग्नि वर्णयन्त्या स्वलेखनी ततोऽग्रे सरिता । यथा- 4 अग्ने शर्ध' महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु ।। सं जास्पत्यं सुयमा मा कृणुव शत्रूयतामभि तिष्ठा महांसि ॥
ऋग्वेदः ५/२८/३ HAN __ हे शर्ध = बलवन् ! अग्ने ! तव द्युम्नानि = द्युतयो महते सौभाग्याय
व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org