Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
GORRIGADCLOCAON
TORICADRIDABADRA
24 वर्षेषु दैनिकानि, साप्ताहिक-मासिकादीनि च वृत्तपत्राणि, साहित्यिकपत्राणि च सततं ॐ पठन्ती न कदाऽपि पूर्वमिदं दृष्टवती यत्कश्चन पाठकः सम्पादकीयपठनाय वृत्तपत्रं ॐ ल गृह्णाति, पत्रं विलिख्य च, सम्पादकीयं प्रशंसति । सम्पादकीयो लेख उत्कृष्ट एव ल 2 स्यादिति प्रायः सर्वविदितं तथ्यम् । तस्य प्रशंसा कृताऽकृतत्वमेव प्रमाणयति स्म, * किन्तु सैव क्रियते सम्प्रति ।
मध्य एव चातकपत्नी प्रोक्तवती, भगिनि ! किंन वेत्सि त्वं यत् सम्पादकीय2. प्रशंसायाः पत्रमवश्यमेव पत्रिकाया आगामिन्यङ्केः प्रकाश्येत इत्याशयैव चाटुकारैः 2
पाठकैर्नामग्राहं सम्पादकीयं प्रशस्यते।' मत्पल्या तदैव भवभूतिपद्ये मदीयं संशोधनं ३ छ स्मारितम्- 'अत एव तु तदिदं वाक्यार्धं सार्थकं प्रतीयते "येन यस्य प्रयोजनम् ।" ल S) येन कार्येण प्रयोजनसिद्धिर्भवेत्तदेव कार्यं करणीयमस्मिन् युगे । प्रयोजनमनुद्दिश्य न »
मन्दोऽपि प्रवर्तते।' ल यथैव प्रयोजनस्य चर्चा समारब्धा, सर्वेषामस्माकं मनसि स्वकार्यव्यापृतताया » अर्थक्रियाकारित्वस्य च चिन्ता समुदभूत्। 'किमिति चाटुशास्त्रविवेचने वयं समययापनं र कुर्म' इति ब्रुवाणेन मया भव्येशादयोऽभिवादिताः, सूचितं च यदभिनन्दनपत्रप्रणयनेन
किमस्माकं प्रयोजनं सेत्स्यति ? इदं तु भव्येशस्य, चातकस्य च कार्य; तयोनियोगे? ॐ किमस्माकं प्रयोजनम् ? अतो वयं गच्छाम' इति । चायपानस्य यत् प्रयोजनमासीत्, र तत् सिद्धमेव । अतोऽहं, मत्पत्नी च यथैव प्रस्थातुकामावभूतां तथैव निकटस्थे 2 प्रकोष्टे स्थितस्य दूरदर्शनयन्त्रस्य वृत्तपत्र (News Bulletin)प्रसारणध्वनिरश्रूयत । तत्र
हि साहित्य-कला-पत्रकारतादिविविधक्षेत्रेषुल्लेखनीय कार्यं कृतवद्भयो महापुरुषेभ्यः क केनचन भारतप्रसिद्धेन संस्थानेन प्रदास्यमाननामलङ्करणानां पुरस्काराणां च घोषणा » क्रियमाणाऽभूत् । अनेन प्रन्यासेनाऽस्मिन् वर्षेऽभिनयक्षेत्रे उल्लेखनीयाय कार्याय ) र अमिताभबच्चनः, कलाक्षेत्रे लतामङ्गेश्करः, अर्थशास्त्रक्षेत्रे अमर्त्यसेनः, साहित्ये ४महाश्वेता देवी, धर्मक्षेत्रे दलाईलामा, विज्ञानक्षेत्रे ए.पी.जे.अब्दुल कलामः, शिक्षाक्षेत्रे ॐ यशपालः अमुक-पुरस्कारैः सभाजयिष्यन्ते इति वृत्तं प्रसार्यमाणमासीत् । एवमेव ॐ र विविधेषु विषयेषु क्षेत्रेषु च तत्तत्कार्यविशेषे प्रतिष्ठितचराणां विश्वविदितानां विशेषज्ञानां र 2 नामानि घोष्यमाणान्यासन् ।
सर्वमिदं श्रुत्वा मत्पत्नी पृष्टवती - 'अरे, एतस्य प्रन्यासस्य पुरस्कारान् ॐ ल स्वीकर्तुमेते विश्वविख्याता दिग्गजाः किमित्यागमिष्यन्ति तस्मिन् लघुनि नगरे? कथं ल य वा एतेषां महापुरुषाणां गरिमा वर्धिष्यते पुरस्कारैरेभिः ?' मया कथितम् - 'देवि! 2
GOORDPORO20202020202020202020202020202
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106