Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 17
________________ अपारे संसारे विषयभुजगाक्रान्तमनसा मया भ्रामं भ्रामं स्थगितमिव ते पादयुगले । प्रपन्नोऽस्मि ब्रह्मन् ! वितर शरणं शान्तमनसामसौ पार्श्वस्वामी दिशतु विमलां मोक्षपदवीम् ॥५॥ 2AL जगन्मातुर्मातुर्यदवधि वसन् गर्भकुहरे भवान् सर्पो भूत्वा नयनविषयो जात इति यत् । ततः पार्श्वेत्याख्यां भजसि यदहो तातकलितामसौ पार्श्वस्वामी दिशतु विमलां मोक्षपदवीम् ॥६॥ जने श्रावं श्रावं जिनविषयकोलाहलमसौ जनुर्लब्ध्या लोके सकलजनतायामसुलभैः । यथावद् व्याख्यानैः पुनरपि समृद्धिं समनयलसौ पार्थस्वामी दिशतु विमलां मोक्षपदवीम् ॥७॥ जनानां स्तोतॄणां वितरति यथेष्टं शुभफलं न तेषां स्वर्लोके ऽप्यसुलभगतिर्या(र्जा)तु भवति । न वा मोक्षस्तेषां भवति दुरवापो विनमतामसौ पार्थस्वामी दिशतु विमलां मोक्षपदवीम् ॥८॥ WA Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106