Book Title: Nandanvan Kalpataru 2009 00 SrNo 22
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 25
________________ सञ्चारितज्ञानप्रदीपप्रकटीकृतसर्वसम्पत्विषयविषधरपरित्यागमोक्षैकतानहृत्कमलकर्णिकान्तःप्रविष्टजिनधर्मावधीरितसर्वमहामोहादिपरिषहविमलीकृतस्वान्तः श्रीमान् पूज्यवर्यार्यनृपवरकिरीटचुम्बितचरण आचार्यपरमभट्टारकनेमिविजयसूरीत्याख्याविख्यातवसुमतीवसूपमानो दिदृक्षुस्तमुद्देशमाजगाम । आगत्य च श्रीस्वयम्भूपार्श्वनाथमभिवाद्य तन्निकटवर्तिश्रावकसमाजप्रोत्साहितमनस्कस्तन्मन्दिरस्य पुनरुद्धर्तुमना मनागभूत् । व्यतीते च कतिपयसमये शर-भूतल-द्रव्य-चन्द्र (१९७५) परिमिते संवत्सरे सपने इव (स्वप्ने इव ?) तत्राऽऽगत्य तद्देशीयभक्तजनान् निजसदुपदेशेन प्रोत्साह्याऽसुलभजिनभक्तिभक्तिसुलभीकृतनिजसद्धर्मपालनप्रयासपरायणैर्बिलारावासिपन्नालालवकीलमाणिकलालप्रभृति- पालीवास्तव्य श्रेष्ठिचान्दमल्लहीराचन्दप्रमुख श्रीसङ्घानां समाजैः कृतसाहाय्यः समारभत पुनस्तदीयसंस्कारम् । संस्कृते च तस्मिन् अन्यानपि (न्यपि) देवप्रतिबिम्बाँस्तत्र ( बिम्बानि तत्र ) प्रतिष्ठापयितुमुद्युक्तवान् । अथ तदीयसम्भारसङ्घटननियुक्तैः श्रीसङ्घैरनतिदिनैरेव बहुतरभोज्यपेयवसनशय्याद्यनेकोपकरणानि सम्पाद्य मुनिवराय सर्वं सुसज्जमिति व्यज्ञापि । संश्रुत्य च तदीयविज्ञापनमतिशयजाततत्कालसन्तोषः सर्वतो विमलपवित्रचरित्रपवित्रीकृतजगतां सौगतसमाजसमाराधि[त] - मनसां जिनमतावलम्बिसाधुजनानां विविधशास्त्रपारावारपरितरणपरिश्रुतदिगन्तानामनेकविद्यासम्भारभासुराणां विदुषां निजातुल श्रीसमृद्धिधिक्कृतालकावैभवालीकहुङ्कारवत्कुबेराणां विविधरत्नरत्नाकरवैभवविख्यापनलब्धयशस्तोमानां मत्तमातङ्गघनघटाघटितदिवाऽपि कोकशोकानां निरस्तसमस्तोपसर्गानामपास्तकलिकालुषानां नानादिगन्तस्थानां श्रीसङ्घानां चाऽऽगमनाय निमन्त्रणपत्रं प्राहिणोत् । ते च समवाप्य निमन्त्रणपत्रं तत्काल एव सपरिवारा अगाधगुणगरिमसम्भारगम्भीरं विश्वम्भराभोगभूषणीभूतप्रभूतवैभवं तरुणवारविलासिनीजनकलितकरतालिकावलयावलीकल-कलनकिङ्किणीचरणमणिनूपुरक्वणितवेणुवीणारवानुगतमृदुमृदङ्गध्वनिजनितहर्षप्रकर्षप्रकटिता-काण्डताण्डवाडम्बरोद्दण्ड शिखण्डीमण्डलीमण्डितस्थण्डिलसनाथं, क्वचिदुपासनासक्तचित्तमुनिसङ्घसमृद्धं, क्वचिद् विद्वज्जनमण्डलीमणितानेकशास्त्रविचारप्रचारचमत्कृतं क्वचिद् दर्शनागतलोककोलाहलकलकलितं, क्वचित् खाद्यपदार्थरचनाचणचित्ताने कपाचकजनजनितपरामर्शप्रकटितविशालवैभवं क्वचिच्छीतलसुगन्धितजलभाण्डार Jain Education International १४ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106