SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ अपारे संसारे विषयभुजगाक्रान्तमनसा मया भ्रामं भ्रामं स्थगितमिव ते पादयुगले । प्रपन्नोऽस्मि ब्रह्मन् ! वितर शरणं शान्तमनसामसौ पार्श्वस्वामी दिशतु विमलां मोक्षपदवीम् ॥५॥ 2AL जगन्मातुर्मातुर्यदवधि वसन् गर्भकुहरे भवान् सर्पो भूत्वा नयनविषयो जात इति यत् । ततः पार्श्वेत्याख्यां भजसि यदहो तातकलितामसौ पार्श्वस्वामी दिशतु विमलां मोक्षपदवीम् ॥६॥ जने श्रावं श्रावं जिनविषयकोलाहलमसौ जनुर्लब्ध्या लोके सकलजनतायामसुलभैः । यथावद् व्याख्यानैः पुनरपि समृद्धिं समनयलसौ पार्थस्वामी दिशतु विमलां मोक्षपदवीम् ॥७॥ जनानां स्तोतॄणां वितरति यथेष्टं शुभफलं न तेषां स्वर्लोके ऽप्यसुलभगतिर्या(र्जा)तु भवति । न वा मोक्षस्तेषां भवति दुरवापो विनमतामसौ पार्थस्वामी दिशतु विमलां मोक्षपदवीम् ॥८॥ WA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521022
Book TitleNandanvan Kalpataru 2009 00 SrNo 22
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy