Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 27
________________ आत्मन् ! अनुभवनिजमनुरूपम्, भावय भवमस्वरूपम् आत्मन् ! ज्ञानमनन्तं दर्शनमेवं, सुखमपि परमं पीनम् । श्रद्धानं क्षयरहितं चरणं, भवतः सकलमनीनम् विंशतितमोऽधिकारः अनुभवस्वरूपम् [ सारंगरागेण गीयते ।] - अक्षयस्थिति जीवनमभिरूपं, रूपं त्वगुरुलघुत्वम् । वीर्यवितरणादिक बलमसमं, पश्यसि किं न लघुत्वम् आदिविरहितोऽनेहा इह ते, जातोऽजातसमानः । केवलपुद्गलपरिचयकरणे, व्यपनीतो गतभानः चरमावर्तप्रवेशानन्तर - मभिरुचितोऽध्वा श्रेयः । करणत्रयकरणाद्विज्ञातं, किं श्रेयः किं प्रेयः ? Jain Education International यथा यथाsपसृतः सम्मोह - श्चरणपरो भवमूलम् । तथा तथा विकसितो निजात्मा, शिवमार्गानुकूलम् समुचितसितसंकल्पबलेन, साध्यः क्षपकारोहः । सकलकर्ममलरहितो भवताद्, न भवेद्यद्भवरोहः समसमीहितदानसमर्थं कुरु गुरुस्तवनमुदारम् । धर्मधुरन्धर यशसोज्ज्वलितं प्राप्तुं हि परपारम् भवपरिपाकवशेन निगोदाद्, बहिरागमनं जातम् । क्रमशो विलसितमपि चेतनया, तदपि न पुरः प्रभातम् आत्मन्० ॥४॥ आत्मन्० ॥१॥ १४ For Private & Personal Use Only आत्मन्० ॥२॥ आत्मन्० ॥३॥ आत्मन्० ॥५॥ आत्मन्० ॥६॥ आत्मन्० ॥७॥ आत्मन्० ॥८॥ _* * * www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130