Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 118
________________ (अण्टोनियः परिधानम् अपसार्य वक्षःस्थलं प्रदर्शयति ।) * न्यायमूर्तिः (शैलाकम्) वक्षःस्थले कस्मात् स्थानात् त्वं मांसं जिघृक्षसि शैलाक ! ? वद तावत् । (पार्श्वस्थे दृषदि छुरिकां निशातयन् तुलां च तोलनाय समीकुर्वाणः) शैलाकः हुं ! तस्य हृदयस्य निकटतमवर्तिनः स्थानात् एव छित्त्वा मांसं जिघृक्षामि । (मांसच्छेदनाय अण्टोनियम् उपसर्प्य बद्धवैरं तं द्वेषपूर्णनेत्राभ्यां वीक्षते ।) न्यायमूर्तिः शैलाक ! तिष्ठ तावत् । अपि त्वं वैद्यवर्यम् अपि अत्र उपस्थापितवान् असि वा ? यतः हि मांसच्छेदनेन असौ रुधिरनिःसरणेन प्राणान् मा जह्यात् । शैलाकः (उत्तेजितः सन्) न न ! वैद्यवर्यस्य उपस्थितिम् आश्रित्य प्रमाणपत्रे न किञ्चित् अपि लिखितम् अस्ति । अतः वैद्येन किम् ? वा 2 रात CHOOratoleranolorotocolate CNCHCHOCHOOCHON CS शैलाकः - प्रमाणपत्रे न किञ्चित् लिखितमस्ति । अतो वैद्येन किम ? १०५ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130