Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ॐ न्यायमूर्तिः अण्टोनिय ! सन्निहितः तव अन्तिमः क्षणः । इति अतः त्वां पृच्छामि यत्
'अपि अस्ति तव किञ्चित् निवेदयितव्यम् ?'
(अण्टोनियः सुहृन्मित्रं बेस्सानियं प्रेमप्लावितहृदयः समालिङ्ग्य आपृच्छन्) अण्टोनियःस्वस्ति अस्तु ते सखे ! अनुजानीहि माम् । त्वदर्थं तव कल्याणाय प्राणान्
समर्पयितुं सानन्दं सिद्धः अस्मि । परोपकारार्थम् इदं शरीरं खलु ? न्यायमूर्तिः आगच्छ शैलाक ! गृहाण अपराधिनः शरीरात् तव अभीप्सितं मांसपिण्डम् ।
न्यायसंहिता इदम् अनुशास्ति न्यायालयः च तद् अनुमन्यते । (शैलाकः छुरिकां तुलादण्डं च गृहीत्वा झटिति अण्टोनियस्य अभिमुखं
गच्छति । तावता न्यायमूर्ति तं सहसा निरुन्धन् ) न्यायमूर्तिः तिष्ठ तावत् शैलाक ! अत्र किञ्चिद् अवधेयम् अवशिष्यते । प्रमाणपत्रे तु
मांसपिण्डस्य केवलस्य ग्रहणम् अनुज्ञातम् अस्ति, न तु रुधिरस्य बिन्दुमात्रस्य अपि । मांसम् अवश्यं गृहाण किन्तु यदि नाम त्वं तस्य अपराधिनः शरीरात् बिन्दुमात्रम् अपि रुधिरं नि:स्रावयिष्यसि तर्हि तव सर्वम् अपि धनं स्वायत्तं च द्रव्यसर्वस्वं राज्यकोशस्य स्वायत्तीभविष्यति, अतः त्वया अत्र
सावधानेन भाव्यम् । To बेस्सानियः (हृष्टः सन् केकायते) अहो ! मे भाग्यदेवता अद्य न्यायमूर्तिरूपेण उपस्थिता।
न्यायमूर्तिः त्वं न्यायम् एव अपैक्षिष्ठाः शैलाक !, न्यायं गृहाण अधुना । शैलाकः (स्तब्धीभूतः दिङ्मूढः च सन्) भोः भोः बेस्सानिय ! मा अस्तु मत्तः
गृहीतस्य धनस्य दशगुणितं धनम् । त्रिगुणितेन एव संतुष्ये, अत: देहि
तावद् एव धनम् । न्यायमूर्तिः त्वरा मा अस्तु यहूदिवर्य ! यदा बेस्सानियेन धनम् उपहृतं तत् त्वं तदा
एव निराकार्षीः । अतः त्वं न्यायमात्रम् एव ग्रहीतुम् अनुज्ञास्यसे । न्यायं मुक्त्वा न किञ्चिद् अपि अन्यद् द्रव्यं ते लप्स्यते ।
FolorOHDCHOCHOCHOOOOOOOOOOCHCHColoral
१०६ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130