Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ॐ
शैलाकः (भयभ्रान्तः) मा अस्तु त्रिगुणम् अपि भोः !, देहि मे गृहीतमात्रं मद्धनम् । ॐ
तेन एव सन्तुष्टः अस्मि । न्यायमूर्तिः सकृत् निराकृतस्य धनस्य पुनः ग्रहणाय न अस्ति न्याये अवकाशः । अतः
तत् न अनुज्ञायते । अपरं च अपि किञ्चिद् अत्र कर्तव्यम् अवशिष्यते शैलाक ! । वेनिस्-राज्यशासनानुसारं यदि कश्चित् स्वयं वेनिस्-राज्यस्य प्रजाजनः न भवति किन्तु विदेशीयः भवति, यदि च स: वेनिस्-राज्यसत्कस्य कस्यचित् प्रजाजनस्य प्राणान् अपजिहीर्षति तर्हि असौ मृत्युदण्डम् अर्हति । के अपि च तस्य धनं सर्वा अपि सम्पत् च राज्यकोशस्य हन्यमानस्य च समभागेन वितीर्यते । त्वं हि न वेनिस्-राज्यस्य प्रजाजनः । तथा त्वं वेनिस्-प्रजाजनं अण्टोनियं हन्तुम् उद्यतः असि । [न्यायवितरणं वीक्षमाणं न्यायाध्यक्षं ड्यूक्सम्राजम् उद्दिश्य] प्रभो ! अत्र प्रकरणे अपराधस्य दण्डसंहितानुसारं विधातव्यं दण्डम् अहं निरूपितवान् अस्मि । किन्तु निर्णयः तु भवता एव देयः । भवत्सम्मतः दण्डः एव अस्मै दीयताम् ।
(एतच्छ्रवणेन भयभीतं शैलाकम्-) ड्यूक्-नरेशः भोः भोः शैलाक ! मा भैषीः, सम्भावितस्य सज्जनस्य अण्टोनियस्य ल
विषये या दया त्वया निदर्शिता ततः अपि अधिकां दयाम् अहं त्वद्विषये निदर्शयामि । अतः मृत्युदण्डनात् मया त्वं विमोचितः असि । परं तव सर्वस्वं स्वायत्तं धनं त्वया अण्टोनियाय राज्यकोशाय च समर्पयितव्यम् । (एतत् श्रुत्वा हृतसर्वस्वः शैलाकः स्तब्धः सर्वथा निहतप्रायः च भवति । धनजीवी कुसीदकः धनं विना किं वा करोति ? सः अयं जीवच्छव
एव ।) शैलाकः (उच्चैः आक्रन्दन्) समतिष्ठत । किम् अनेन मे जीवनेन ? नष्टधनस्य मम
१०७ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130