Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 129
________________ एयं ससुरस्स अईव रुइयं । अओ जया जामाया आगओ तया तं जहोचियं ...2 ( सक्कारिऊणं भोयणाइ कारावियं । तओ कहियं जं - "एत्थ आगच्छंतेण तए जो धम्मो • कओ तं मज्झ देसु जहिच्छियं धणं च गहेसु ।" - सो कहेइ जं - धणस्स अदाए धम्मो न चेव विक्केयव्वो । अहं किं पि. . नेच्छामि । तओ सो ससुरगिहाओ नीहरिऊण रित्तहत्थो चेव नियगिहं गंतुं पवुत्तो । मग्गे गच्छंतो चिंतइ य जं - एमेव कहं गमिस्सं ? सा मज्झ भज्जा तज्जिस्सइ । अओ किं पि गहिऊण गम्मइ ।। - एत्थंतरे तेण नईतीरे पडिया विविहवण्णजुया उवलखंडा दिट्ठा । तो तेसिं चेवर उवलखंडाणं पोट्टलियं बंधेऊण गच्छंतो सो गिहं पत्तो । अह तेण जो मुणिदाणरूवो धम्मो कओ आसी तस्स पभावेण वणदेवयाए ते सव्वे वि उवलखंडा रयणत्तणेण परियट्टिया । एसो उ तं न जाणंतो पोट्टलियं भज्जाए समप्पेऊण सिणाणं काउं गओ। सा वि - "मह पियरेण अवस्सं किंचि धणं दिन्नं" ति चिंतेती तं पोट्टलियं उग्घाडिऊण - पेच्छइ ताव रयणाई दिट्ठाई । ___ ताई दटुं अईव हिट्ठा सा पई आकारिऊण कहेइ - सामिय ! पेच्छ, मज्झ to जणओ खु न किविणो, अवि य उयारो वच्छलो य । ममं वयणं सच्चं जायं । तेण - , अम्हाणं बहुं धणं दिन्नं अत्थि । तुज्झ वीसंभो चेव नासी । तह वि एयं सच्चवियं ... ति । तो सेट्ठी ताई रयणाई पेच्छिऊण विम्हिओ नियदाणधम्मं सरंतो, हसिऊण - कहेइ-भो ! जइ तव जणयवयणं अणुसरंतो हं, तो एयप्पमाणं धणं कया वि न ,पावेतो। सा पुच्छेइ - कहं तं ? तया सेट्ठिणा सव्वो वि मुणिदाणमाई वित्तंतो तीसे कहिओ कहियं च-जं धम्मेण पाविया लच्छी धम्मेण पावियं सुहं । अणिच्चे एत्थ संसारे धम्मो परमबंधवो ॥ ११६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130