Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 126
________________ (कविः एकदा विद्वत्पर्षदि काव्यं पठन् आसीत् । तदा तत्र आगत्य कश्चित् युवा अवदत्)युवा तव पिता लवणादिकं विक्रीणाति स्म, किन्तु इदानीं त्वया किम् एतत् क्रियते ? कविः भो ! तव पिता अतीव सज्जनः आसीत्, इति अहं जानामि । तथा अपि भवान् । कथम् एतादृशः खलु ? महिला (आपणिकम्) भोः ! किमिति भवतः आपणे सर्वाणि अपि फलानि अम्लानि एव विक्रीयन्ते ? आपणिकः महोदये ! कृपया भवत्याः अधरप्रसाधनं (lipstic) प्रमृज्य एव तानि स्वादयतु !! मद्यपः पुत्रक ! मद्यं हि अतीव कुत्सितं वस्तु । पश्य, पुरतः यौ द्वौ स्तम्भौ दृश्येते न वा ? तौ मद्यपानानन्तरं चत्वारः दृश्यन्ते ! किन्तु पितः ! तत्र एक एव स्तम्भः अस्ति !! NRN " पुत्रः . ११३ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130