Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(कविः एकदा विद्वत्पर्षदि काव्यं पठन् आसीत् ।
तदा तत्र आगत्य कश्चित् युवा अवदत्)युवा तव पिता लवणादिकं विक्रीणाति स्म,
किन्तु इदानीं त्वया किम् एतत् क्रियते ? कविः भो ! तव पिता अतीव सज्जनः आसीत्,
इति अहं जानामि । तथा अपि भवान् । कथम् एतादृशः खलु ?
महिला (आपणिकम्) भोः ! किमिति
भवतः आपणे सर्वाणि अपि फलानि अम्लानि एव
विक्रीयन्ते ? आपणिकः महोदये ! कृपया भवत्याः
अधरप्रसाधनं (lipstic) प्रमृज्य एव तानि स्वादयतु !!
मद्यपः
पुत्रक ! मद्यं हि अतीव कुत्सितं वस्तु । पश्य, पुरतः यौ द्वौ स्तम्भौ दृश्येते न वा ? तौ मद्यपानानन्तरं चत्वारः दृश्यन्ते ! किन्तु पितः ! तत्र एक एव स्तम्भः अस्ति !!
NRN
" पुत्रः
.
११३ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 124 125 126 127 128 129 130