________________
(अण्टोनियः परिधानम् अपसार्य वक्षःस्थलं प्रदर्शयति ।) * न्यायमूर्तिः (शैलाकम्) वक्षःस्थले कस्मात् स्थानात् त्वं मांसं जिघृक्षसि शैलाक ! ?
वद तावत् ।
(पार्श्वस्थे दृषदि छुरिकां निशातयन् तुलां च तोलनाय समीकुर्वाणः) शैलाकः हुं ! तस्य हृदयस्य निकटतमवर्तिनः स्थानात् एव छित्त्वा मांसं जिघृक्षामि ।
(मांसच्छेदनाय अण्टोनियम् उपसर्प्य बद्धवैरं तं द्वेषपूर्णनेत्राभ्यां वीक्षते ।) न्यायमूर्तिः शैलाक ! तिष्ठ तावत् । अपि त्वं वैद्यवर्यम् अपि अत्र उपस्थापितवान् असि
वा ? यतः हि मांसच्छेदनेन असौ रुधिरनिःसरणेन प्राणान् मा जह्यात् । शैलाकः (उत्तेजितः सन्) न न ! वैद्यवर्यस्य उपस्थितिम् आश्रित्य प्रमाणपत्रे न
किञ्चित् अपि लिखितम् अस्ति । अतः वैद्येन किम् ?
वा 2 रात
CHOOratoleranolorotocolate CNCHCHOCHOOCHON
CS
शैलाकः - प्रमाणपत्रे न किञ्चित् लिखितमस्ति । अतो वैद्येन किम ?
१०५ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org