Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
6. अस्ति यत् 'यः मां गृह्णाति सः सर्वं स्ववाञ्छितं प्राप्नोति' इति । अथ उद्घाटितायां ? ल तस्यां पेटिकायां मृतकस्य भग्नकपालकपरं (Skull) 'न खलु कान्तं सर्वं काञ्चनं के
भवति' इति लिखितपत्रसहितम् उपलभ्य राजकुमारः हताश: खिन्नचित्तः यथागतं प्रतिनिवर्तते । सा च पेटिका पुन: पिधाय यथापूर्वं संस्थाप्यते ।
अथ अन्यः राजकुमारः आरगेन्द्रः नाम कन्याकाङ्क्षी तत्र उपस्थितः । सः असौ सर्वत: निपुणं समीक्ष्य रजतमयीं पेटिकां वृणोति यस्याः उपरि लिखितम् अस्ति यत् 'यो मां वरयति सः यद् अर्हति तद् गृह्णाति' इति । उद्घाटितायां च तस्यां पेटिकायां 'लोके बहुशः दृश्यते यत् रजतकवचस्य अभ्यन्तरे मूर्खः तिष्ठति' । इति लिखितेन पत्रेण सह विदूषकस्य एकस्य कृत्रिमं शिरः (मुखपट) सम्प्राप्य भग्नस्वाभिमानः लोकै: च अपहसितः सन् खिन्नः खिन्न: स: असौ राजकुमारः प्रतिनिवर्तते । सा च पेटिका पिधाय पुनः अपि यथास्थानं स्थाप्यते ।
अथ तदनु बेस्सानिय: कन्याकाङ्क्षी तत्र समभ्यगात् । तदा-] पोर्षियाः (सखीमुद्दिश्य) पश्य सखि ! मम शोचनीयां स्थितिम् । यतः हि मत्पित्रा
विहितेन अनेन निर्बन्धेन न अहम् अत्र मदिष्टं मदभिलषितं च वरं वरयितुं
लब्धावकाशा अस्मि । सखी मा एवं सखि ! । त्वत्पित्रा तव हितैषिणा नूनं तव अभिलषितवरस्य सम्पादनाय साधकतमा व्यवस्था विहिता अस्ति ।
..... [इतः बेस्सानियः सर्वतः अवलोक्य W
A
. सहजसरलजीवनपरायणस्वभावत्वात् अयोNET
मयीं पेटिकां वरयति यस्याः उपरि 'य: मां काङ्क्षति सः स्वायत्तं सर्वस्वं त्यजेत् - समर्पयेत्' इति लिखितम् अस्ति । पेटिकाम्
उद्घाट्य तत्र च पोर्षियायाः भावचित्रम् म्य
उपलभ्य हर्ष पुलकितः सः तत्र एव
पोर्षियायाः पाणिग्रहणं करोति । ततः बेस्सानियः सर्वतोऽवलोक्य अयोमयीं पेटिकामवत । नूतनवध्वा समेतः सः वेनिसनगरं
१०० For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130