Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
द्वितीयं दृश्यम्
[बेस्सानियः धनसाहाय्यार्थं वेनिसनगरनिवासिनं विश्रुतं कुसीदकं शैलाकम् उपगच्छति । ] बेस्सानियः भो: शैलाक ! देहि मे स्वर्णमुद्राणां सहस्रं धनं ऋणरूपेण । शैलाकः
दास्यामि अवश्यं दास्यामि यद् अपेक्षितं धनम् । कन्याशुल्कनिमित्तं धनम् इष्यते इत्यतः अहं गृहीतस्य धनराशिमात्रस्य मासत्रयावधौ प्रत्यर्पणम् अपेक्षे । न तु वृद्धि(Interest ) सहितस्य । मासत्रयावधौ यदि धनं मे न प्रतिनिवर्तयिष्यते तर्हि तस्य ऋणग्रहीतुः शरीरात् एकपौण्ड्-मितं मांसपिण्डं छित्त्वा ग्रहीष्यामि । एतत्समर्थकं लिखितं प्रमाणपत्रं तेन अण्टोनियन स्वहस्ताक्षरैः अङ्कितव्यम् । अपि एतत् तव सम्मतम् ?
[ एतदुग्रं प्राणघातकं प्रमाणपत्रं कथं वा देयम् इति बहुधा चिन्तयन् परिणयातुरः बेस्सानियः सख्युः अण्टोनियस्य गृहं प्रति धावति । तमुपगम्य ]
बेस्सानियः सखे ! यद्यपि मम धनावश्यकता उत्कटा वर्तते तथा अपि तेन कुसीदकेन यहूदिना शैलाकेन ऋणप्रत्यर्पणविषये य: निर्बन्ध: विधित्स्यते यत् मासत्रयावधौ धनप्रत्यर्पणस्य वैफल्ये जाते तव शरीरात् एकपौण्डमितं मांसपिण्डं छित्त्वा ग्रहीष्यते इति यत्, तत् मे न एव रोचते । कर्तव्यं किम् अत्र ? इति भ्रान्तः अस्मि मित्र ! |
Jain Education International
अण्टोनियः अत्र चिन्ता मा अस्तु मित्र ! | शैलाकेन यद् अपेक्ष्यते तत् पूरयिष्यते
- इति तं वद । यतः मच्छरीरात् मांसपिण्डच्छेदनादिकं तु औपचारिकम् एव भविष्यति । तद् गच्छ शीघ्रम् । मद्धस्ताक्षरैः अङ्कनीयं प्रमाणपत्रं गृहीत्वा प्रत्यागच्छ । अन्यथा पोषिया हस्तान्तरिता भवेत् । नूनं मासत्रयावधेः पूर्वम् एव षड् अपि मम वाणिज्यनौकाः प्रतिनिवर्त्स्यन्ते । इत्यतः ऋणप्रत्यर्पणविषये न अस्ति का अपि चिन्ता । तद् गच्छ, कार्यं च
साधय ।
-
९८
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130