________________
आत्मन् ! अनुभवनिजमनुरूपम्,
भावय भवमस्वरूपम् आत्मन् ! ज्ञानमनन्तं दर्शनमेवं, सुखमपि परमं पीनम् । श्रद्धानं क्षयरहितं चरणं, भवतः सकलमनीनम्
विंशतितमोऽधिकारः अनुभवस्वरूपम् [ सारंगरागेण गीयते ।]
-
अक्षयस्थिति जीवनमभिरूपं, रूपं त्वगुरुलघुत्वम् । वीर्यवितरणादिक बलमसमं, पश्यसि किं न लघुत्वम्
आदिविरहितोऽनेहा इह ते, जातोऽजातसमानः । केवलपुद्गलपरिचयकरणे, व्यपनीतो गतभानः
चरमावर्तप्रवेशानन्तर - मभिरुचितोऽध्वा श्रेयः । करणत्रयकरणाद्विज्ञातं, किं श्रेयः किं प्रेयः ?
Jain Education International
यथा यथाsपसृतः सम्मोह - श्चरणपरो भवमूलम् । तथा तथा विकसितो निजात्मा, शिवमार्गानुकूलम् समुचितसितसंकल्पबलेन, साध्यः क्षपकारोहः । सकलकर्ममलरहितो भवताद्, न भवेद्यद्भवरोहः समसमीहितदानसमर्थं कुरु गुरुस्तवनमुदारम् । धर्मधुरन्धर यशसोज्ज्वलितं प्राप्तुं हि परपारम्
भवपरिपाकवशेन निगोदाद्, बहिरागमनं जातम् ।
क्रमशो विलसितमपि चेतनया, तदपि न पुरः प्रभातम् आत्मन्० ॥४॥
आत्मन्० ॥१॥
१४
For Private & Personal Use Only
आत्मन्० ॥२॥
आत्मन्० ॥३॥
आत्मन्० ॥५॥
आत्मन्० ॥६॥
आत्मन्० ॥७॥
आत्मन्० ॥८॥
_* * *
www.jainelibrary.org