________________
एकविंशतितमोऽधिकारः सज्जनस्तुतिः
[स्रग्धरा ]
आस्तां खिग्धः प्रसन्नः श्रुतरसरमणो दोषहृद् गौरवाङ्गो, विश्वालङ्कारवर्यः सुघटितघटनोऽनेकवर्णः सुवर्णः । यावदुर्वृत्तजिह्वाज्वलदनलकृतां शुद्धिमासादयेन्नो, तावन्नाऽऽप्नोति निष्ठां कनकवदवनौ सत्कवीनां प्रबन्धः
राजा गौरी गुरुर्वा रजतजकलशो डिण्डिरस्त्र्यक्षहासः, सद्वर्णे सज्जनानां निजनिजसमतामीहमानाः स्वनन्ति । नैतद्युक्तं यतस्तान् विशदयति सतां वर्णपूरोऽविरामं, नो चेत्ते कृष्णपक्षाप्रथमरजनिवत् कृष्णकान्ति हावाप्स्यन्
नो घ्नन्ति प्राणिनो नोऽभिदधति वितथं नैव गृह्णन्त्यदत्तं, सेवन्ते मैथुनं नो विविधनवविधामर्थमूर्च्छा त्यजन्ति । स्वात्मारामे रमन्ते नयविनयनताः सज्जना येऽप्रसक्तास्तान् वै वन्दामहे तच्चरणसरसिजे चञ्चरीका भवामः
सत्कीर्त्या सज्जनानां धवलितमभितो विश्वमेतत् समस्तं, दुर्वृत्तानामथाऽप्याननमतिमलिनं किन्नु जातं न शुभ्रम् । नैतच्चित्रं यतोऽस्मिन् जगति सुविदितं श्वेतवर्णे समीपे, कृष्णो वर्णोऽतिकृष्णः प्रभवति नितरां म्लाति यद्वद् मृगोऽङ्के ॥३॥
Jain Education International
n
રો
१५
For Private & Personal Use Only
सद्वृत्तानां विशुद्धे यशसि सितकरज्योतिरच्छे सरस्के, स्रायं स्रायं नितान्तं जगदखिलमभूदुज्ज्वलं स्वच्छशुभ्रम् । एतत् स्पष्टं परं किं कलुषकलुषिते दुर्ज्जनानामवर्णे, सकृत्पातेन(ऽसत्कृत्पातेन ?) जातं द्विकपिकवूक भेकादिकं कृष्णकान्तम् ॥५॥
રોકો
www.jainelibrary.org